Saturday, August 7, 2010

ध्येयं संस्कृतसप्ताहे !

ध्येयं संस्कृतसप्ताहे संस्कृताध्यापने कथम /
संस्कृतं माध्यमः स्याद्वा स्याद्वान्यतसंस्क्रितेतरम //
-- पथिकः --

Thursday, August 5, 2010

धन्यः संस्कृतसप्ताह: !

" मध्ये पूर्निमयांग सप्तसुदिनान्येतानि भो: श्रावणे
भाद्रे किंचन यत्र वैदिकतरु: संसेव्यते शर्मणे /
गैर्वाणी स्फुरतीह दिव्यमहिमा वाणी मंदाकिनी
राष्ट्रं विश्वमिदं पावितवती श्रेयो'खिलं कुर्वती //

सप्ताहः यथा श्रिये सुरगिरो विश्वे भवेद्व्यापकः
शास्त्रं संस्कृतिमर्म शर्मसरणिमालोक्य लोकः कृती /
भाषाजातिप्रभेदविस्मृतिधिया सत्यम सनत्नम सरन
आकूतिम कुरुतात्स सत्यणे दिव्यं चरन्जीवनम //"
# पथिकः#

Friday, July 23, 2010

आत्मशम्भुस्तुतिः

" सत्यं महाभेषजमिति पंडीचेर्या: श्रीमाता स्मारितवती / सर्वं सत्ये समाहितमिति सनातनी नीतिः / तदभावे'सत्यप्रपंचः / तेन
त्रिविधदु:समुद्भव: / संसारस्य एव रोगः / चिति सत्यप्रतिष्ठायां सुखस्वरूपा सम्विदुदेति / तेन मरणान्तसर्वदु:प्रहाणं
दिव्यजीवनाधिगमश्च / "
--पथिकः

Thursday, July 22, 2010

हेतुं न विद्मो वयम !

" हस्ते मर्ककस्य वृक्षशिरसि स्रोतःसु वा कर्कट-
ग्रावग्राहिकरेषु वाश्वतरपादेष्वागतो'सौ शिला /
विष्णोर्दुर्गतिमेति यत्तदिह किं हेतुर्न विद्मो वयं
कर्कंधूप्रियभिल्लबालवनिता मुक्तां पदा लोठति //"
-- पथिकः

Monday, July 12, 2010

प्रसिद्ध आंग्लकविः मार्क ट्वेन मारीशसमक्षिलक्षीकृत्य यदुदीरितवान तस्यात्र संस्कृतरूपं प्रस्तूयते:

" स्वर्गं ससर्ज भगवान्वत तद्विधातुं
चादावरीरचदसौ किल बिम्बमेकम /
तच्चामरे इति देशविशेष एष-
स्ट्रै()विष्टपं पुरमभूत्प्रतिबिम्बमस्य //"

-
सु मो मिश्र:

Monday, June 7, 2010

वार्णिकं कुरुक्षेत्रं भारतं वा वृत्तं


नव
कल्पितमिदं
वृत्तं सावधानं पश्यन्तु सुधियः --

नाम -
कुरुक्षेत्रं
भारतं वा वार्णिकं छन्दः /

लक्षणं --
कुरुक्षेत्रं त्विन्द्रियेशमूर्त्या(१०,०८) यातामामामाययोग्यम /

उदाहरणं
--
कुरुक्षेत्रे भीमभीमं युद्धं , दर्शं दर्शं पाण्डवानाम
सुरेशं तम भैरवेशं स्थाणुम , श्रीकंठेशं लोकयन्त: /
प्रजाः शान्तिं प्रार्थयन्तो धर्मं , पातं त्वन्ते कौरवानाम
असौ शश्वज्जिष्णु सत्यं धत्ते , योगक्षेमं मानवानाम //

Sunday, May 30, 2010

लोकतन्त्रं कथं सुखम !

" वा देवाः क्षुदमिद्वधं ददु: उताशितमुपगच्छन्ति मृत्यवः /
उतो रयिं पृनतो नोपदस्यति उतापृनन मर्डितारम विन्दते //"
* ऋग्वेद:

Saturday, May 22, 2010

कुरुक्षेत्रवृत्तं भारतवृत्तं वा

किमप्युत्प्रेक्षितं मया नवीनं छन्दो विलोकयन्तु : नाम कुरुक्षेत्रं भारतं वा
लक्षणं :
यस्याश्चतुषु पादेष्वष्टादश, मात्राः सर्वत्र सौम्याः सुललिता: /
तद्वृत्तम कुरुक्षेत्रमिति विज्ना, भारतमिति वापि दिशन्तः सुखिताः //
उदाहणं :
एक एवासि विश्वेश स्वात्मन ! कुरुक्षेत्रे'न्यः कस्त्वामृते मे /
स्थाणुभैरव ! भावितो'हं सपदि,श्रीकृष्णो मे देशिकः सनत्न: //

Friday, May 21, 2010

ब्रह्मा वेद !



श्वा
परपदलेहनो

गर्दभो मतिमान गुणिष्वग्रणी /
राजसदःसु पूज्योपि
तत्प्रारब्ध ब्रह्मा वेद //

Monday, May 17, 2010

श्रुतिस्मृतिद्वयी धर्मः

कालानुगुणतां धत्ते स्मृतिस्त्वपरिवर्तिनी /
श्रुतिः स्याद्यदि को दोषो नूतनस्याश्रये विदां //
सर्वेषां भूयसां वाथ जीवानां हितमादधन /
देशकालपदार्थेषु सम्यक धर्म एव हि //
तातकूप: एवायं तज्जलं जलमेव हि /
मत्वा हृष्यन्ति बहवः साध्यदृष्टिस्तु पंडितः //

Thursday, May 6, 2010

दिनचर्या कथं स्यान्नः ?

"प्रातर्वैदिककर्मतस्तदनु सद्वेदांतसंचिन्तया
पश्चाद्भारतमोक्षधर्मकथया वासिष्ठरामायणात /
सायं भागवतार्थतत्त्वकथया रात्रौ निदिध्यासनात
कालो गच्छतु नः शरीरभरणं प्रारब्धकंठार्पितं //" विद्यारण्यस्वामी

जाग्रत्स्वप्नसुषुप्तिषु तुरीयां सिंचेत / शिवसूत्रम /

Saturday, May 1, 2010

अर्थशौचं परं धर्मः






तदर्थशौचं सुजने पवित्रं धर्म्यं यशस्यं भुवि सौख्यसारं /
प्राणप्रयाणेपि तोषहेतु: शास्त्रं निरस्तं ननु तद्विहीनं //

Friday, April 30, 2010

संस्कृतशिक्षणं नान्यभाषया



अद्य संस्कृतविभागे निष्णात(एम्.फिल.)च्छात्राणामासीत्सम्गोष्ठी यत्र हिंदीभाषया शोधपत्राणि प्रस्तुतानि /

भारते तत्तद्राज्येषु तत्तत्प्रान्तभाषाभिः संस्कृतं चलति,चलप्यचलमिवास्ति /

संस्कृतविद्यार्थी पञ्च संस्कृतवाक्यानि शुद्धं वक्तुमथच पृष्ठां वैकां संस्कृतभाषया लिखितुं नैव प्रभवति /

को वेदानुद्धरिष्यति ?

Friday, April 23, 2010

मुक्ति-विमुक्त्यो: को भेदः ?

//श्री://

मुक्तिर्मुक्तिरिति प्रसन्नहृदया: सद्दर्शनेषवर्थतः
यामाहु: स्थितिमत्र विश्वजगति प्रायो महान्तो धिया /
तामद्य प्रसमीक्ष्य दृष्टिभिदया प्राहुर्महान्तः परे
पूर्णाद्वैतमतेन योगमहसा द्वारं विमुक्ते: सतां //

इच्छा-ज्नान-कृतानि तानि नितरां यस्यां स्थितौ सन्मयी
सा संवितसमवैति नित्यमुशती चानंदमय्या स्वया /
पंचैतानि कृतानि भान्ति विभुनोणुत्वं व्यतीतस्य वै
स्वातन्त्र्यंलु तत्परं सुकृतिन: साधर्म्यलभ्यं महः //

तत्सवितुर्वरम रूपं ज्योतिः परस्य धीमहि यन्नः सत्येन दीपयेत //

सुरेन्द्रः / /

Sunday, March 14, 2010

Ayam Lokah Priyatamah !

//Om//

aayushkaamo rishih praahaa 'tharvavede maniishayaa /
"ayam lokah priyatamao devaanaam aparaajitah /
yasmai tvam iha mrityave dishtah purusha jajnishe /
sa ca tvaa 'nu hvayaamasi maa puraa jaraso mrithaah //"
adbhutam jiivanam manye maranam tu tato 'dhikam /
adbhutam sarvam utsrijya jiivo yaati tadij-javaat //
mrityu-vidyeti mahatii vidyaa saa shaastra-samsthitaa /
puraskritya ca taam dhiiro mrityvartham sajjataan caret //
trivishtapeshu tatraasti mrityu-grantho yato janah /
jaanaati katham aasiita mrityum icchan budhah shubham //
tena vai jaayate janma pavitram nashta-kilbisham /
praak-pashcaad yat kritam karma mrityoh phalati tad dhruvam //
dharma-shaastreshu tatraurdhva-dehika-karma-darshane /
vijnaanam asti caadbhutam nedaaniintana-gocaram //
yaavad vijnaana-vishayo bhuutvaa satyatayaa ca tat /
jnaayate naiva taavad hi shaastraanushthaanam aacaret //
pratyekam shaastra-sambhede mrityoh lakshana-bhedatah /
tatraa'bhedam sadaa pashyet bheda-prayojanaa'nugam //
jiivanan ca tatao mrityuh svargo vaa narako 'pi vaa /
punya-paapair dvayaabhaave muktih saa phalati shriyaa //
muktes tasyaah punar bhedaa asamkhyaa sva-svabhaavatah /
saa shreshthaa yena sutamaam "atra brahma samashnute" //
svairaacaaro na kartavyah sati shaastre vipashcitaa /
paamaro 'pi hi vijnaaya panditaad yuktam aacaret //

mukhopaadhyaaya-guravo ramaaranjana-samjnitaah /
aparaahne shanau shaantaa dvyashityabdaayusho budhaah //
tac cintayaami kathamin mrityur adbhuta-darshanah /
jaanann api na jaanaami hanta svaruupa-vaasanaa !! //

vidvatsu diirgha-niraamaya-jiivanam praarthayamaanah,

surendramohanamishrah
kurukshetram.

Sunday, February 14, 2010

sa sphoto guna-mukhyatvaan naanaa cen na visangatih !

//shriih//

Ayi maanyavaraa budhaa budhaih kathita esha padaartha iha tridhaa,
sphutati tv artha ito khalu nirbharam sakala-varnagate pada-vaakyayoh.1.
pada-sphotam apekshyaa 'sya varna-sphotasya kaa kathaa,
vaakya-sphotah sa vai saarthah pada-sphoto nirarthakah.2.
tathaa mahaa-vaakyamaye sphotah kashcana sidhyati,
yatsattve svaartha-haanih syaad vaakya-sphotasya pashyatah.3.
mahaa-mahattare 'thaa 'pi mahattama iti sthite,
vaakyoccaye tathaabhyeti mukhyah sa gaunataam shanaih.4.
traikaalikaakhilodgiirna-vaakyoccayasya kashcana,
vishvaruupa-viraat-sphotah syaad yah svaarthii na cetare.5.
evam daridrasya sadalpa-jiivino vaakyam katham syaan nijam artham arhet,
sphotam vinaa 'pekshi-dhiyam rite tad vastu svatantram pramitam katham syaat?.6.
vaakya-maatre 'rtha-sambhuutim icchan sva-samayam katham,
sva-virodha-mahaadosham yaksha-prashno hared harih ?.7.
tasmaan mahaavaakyam adhi yathaa vaakyam tad arthavat,
tathaa padam tathaa varno varnaavayava-santatih.8.
arthavattvam samastasya na nirarthakam ishyate,
shabda-muurter mahaa-sthaanoh saphalam sakalam tanuh.9.
paramaanuun anaadritya tanmuulyam nyakcikiirshataam,
samavaayena tat-punjaih samsrijet katham iishvarah.10.
tathaa varnaartham aadaaya vaakyaartha-racanaa mataa,
tathya-pramaana-tarkais tat satyam pashyantu suurayah.11.
kriyaavarjam padam api vaakyam bhavati lokatah,
svaartha-siddheh katham vaakye tat punah syaan nirarthakam.12.
sphote saty api nairarthyam varnasyeti vaco hatam,
sva-virodhena kim naa 'sau sphotah svaarthaabhivyanjakah?.13.
kim vaa 'ntargadukena caanritu-phala-sphotena tacc aadimaih,
dhaureyair vidushaam naviina-saranii-sambhraanta-shaastraarthibhih;
maryaadaam nanu dhatta laaghava-kalaa-nirvritta-putrotsavaah,
vaakyaarthe shruti-loka-sammata-vidhim samsargajaam saadaram.14.
pada-vaakya-pramaanajnair ye samaadhaya iikshitaah,
pada-vaakya-pramaanajnais te vikalpayitum kshamaah.15.
sampradaayo nija iti na khanda-mandanaa dvijaah,
sva-sampradaaye 'bhinavam vastu-satyena tanvate.16.

vidushaam vashamvadah,

Surendramohan Mishra
Kurukshetram

Saturday, February 13, 2010

kim varneshv artha-samshrayah ?

//shriih//

"pade varnaa na vidyante vaakyeshv avayavaa iva /
vaakyaat padaanaam atyantam praviveko na kashcana //"
iti praaha harih vaakyapadiiye padashaastravit,
tatra pravartate cintaa kim varnaa hi nirarthakaah.
akhanda-vaakyam puurnaathakaram naastyatra samshayah,
param sati mahaavaakye vaakyam amsham vagaahate.
evam padam saartham iti prapadyante padaanugaah,
sup-tinanta-krit-taddhitaanteshu samaasakeshv api.
varnaa maatram kim vikalaa arthena ghatakaa vata,
kevalam iti ced bruumas tatra tan nopapadyate.
katham ta eva ghatakaah padasya netare punah,
sarva-varneshu kim saadhu sarva-pada-nibandhanam ?
vaikharyaam yad yad aayaatam aksharam varnasantatih,
kaarya-kaarana-bhaavo 'tra vartate vidushaam mate.
aaropitaa na te varnaa yatheshtam vaktrinaa citaah,
vinaa tarkam yogyataan cettham katham nu sambhavet.
anaadi-vaasanaa cet saa varna-cayana-kaushale,
kathyetaa 'smadajnaanam tu tena maatram prasidhyati.
etat tat paramam guhyam na paanini-pradarshitam,
tathaa yathaa paraa vaanii na tatra pratipaaditaa.
harir vadann atho naiva sphutam tad vaktum icchati,
tathaa bhaati loka-vyutpaadanaayaa 'lam hi shaasanam.
param tantre tatra tatra sanketah sa sphutaasphutah,
vyanakti vastu yad varno 'py arthavaan na nirarthakah.
vaagarthayor ayam bandho nitya iti pramaanataam,
anyathaa katham aayaayaat vaaco 'rtho sambhavah kila.
arthasya vaag vai vibhavah shivo 'rtho vaak tatas tataa,
vaak-khandenaartha-khandasyaa bhisambandhah katham nahi.
kvacit paaninih pratyeti praatishaakhyakaraah kvacit,
kvacid ekaaksharaah shabdaah kvacil loke vacahsthitih.
kvacin mantreshu biijeshu prativarnam sad-arthataa,
sanketayati saamarthyam varnaanaam atha tat prithak.
varno 'vayavato py arthii vinaa 'vayava-saarthataam,
saartho 'vayavavaan kena kena vaa vinigamyataa.
vaco'vayava-samsprishtash caarthavayava-sambhavah,
saakshaad anukto 'pi naye padavidbhir urikritah.
prasangatas tarkatash caa 'rthaapattyaa ca darshanaat,
loke shaastre ca bahudhaa kim punah sthita-cintanaat ?
tasmaat :
pade varnaa nu vidyante varneshv avayavaa api,
mahaavaakye ca vaakyaani sarvatraartha-samarthataa.
so 'rthah purna ity apekshaa maanase yaa svabhaavatah,
yathaa raamaayane sapta-kaandaantam saa pratiikshate.
tenaa 'pi neha santosho bubhutsaayaa budho yatah,
shramam tiikaashu kurute purnaartham labhataad iti.
pravivekas tato vaakye ghatakaanaam iti sthitam,
vaakyopapattaav arthasya bhuuyaat kincit samanjanam.
param vaakyaad adhah kashcin naartha iti hariipsitam,
naa'bhidhaa-maatra-hridyam tat suukshmam vidvaans tad iikshataam !

saprashraya-vinayam,

surendramohanamishrah.

Tuesday, February 9, 2010

ko bhedah shivayoh punah !

//shriih//

ashtamuurtim shivam bruute kaalidaaso mahaakavih,
pancaasyam praahur itare matam paashupatam shritaah.
ko bhedas tv etayor madhye 'bhedo vaa balavaan iha,
maarga-bhedah sa caa 'sty eva tattvabhaavam vada prabho.

saadarapranayam

surendrah

Saturday, January 23, 2010

lokavyutpaadanaayaa 'lam shaastram !

shamsanaac chaasanaac caiva shaastram aahur vipashcitah,
tad veda-lokobhayajam dvividha-karma-deshakrit.
yeshaam

Thursday, January 21, 2010

vikalpaah shabdayonayah

ayi darshana-sanmitra vakshye kincid vivicyataam,
shabdaatmakaa vikalpaa vaa vikalpaa vaa tadaatmakaah.
vikalpa-shabdayor madhye svarupe bheda eva vaa,
bhedaabhedo 'dvaitam ity abheda evaa 'tha kevalam.
cic-citta-jnaana-vaakyeshu sambandhah sa ka ucyate,
kadamba-pushpa-samkaasha-sammitam kin catushtayam.
satkaaryavaada iti vaa 'satkaaryavaada ityapi,
tadvaa 'nirvacaniyatvam avagaahya vyavasthitam.
vikalpa-yonayah shabdaa vikalpaah shabda-yonayah,
vadann ittham guru-guruh sammanyeta tathaa na vaa.
vikalpa-kalpanaa-madhye kumaarilasya bauddhatah,
ko bheda iti vaktavye kaccic chabdo vikalpa it,
tad vicaaryam sa vai shabdo bhinna-darshana-kaaranam,
drishti-bhedaad atho shabdo bhinnaartham pratipitsati.
vaacya-vaacaka-sambandho naanaa-kotir vagaahate,
asti-naastity api matim sarvathaa pratipadyate.
paramaarthah sa kim tatra vyavahaarashca kidrishah,
vyavahaaro 'tha paramah kanaada-gautamau yathaa ?

saprashraya-bahumaanam,

Surendrah.

Tuesday, January 19, 2010

vaag eva vishvaa bhuvanaani jajne

//shrih//

ayi priyaatman ! kim u vaktum ihe svaartham katham vaany atha saa carishnuh,
vaagyogavid dushyati naapashabdaih satyam tad uktam phaninaa ca curnau.
shabdaapashabdeshu viviktakeshu shabdah sa ko 'sau ka u tattv ashabdah,
sa praakrito vaatha nu samskrito 'sau manishibhis tatra dhrito hi tarkah.
sarvaasu bhaashaashv api sa svabhaavah shabdaapashabdavyavahaarabuddhih,
saa vaak tu yaa prakritir vai puraani shabdaarthabandhah sa sanatna eva.
arthaatmaa yatra vai vaak saa yenaartho jaayate tatah.
pashyantyaadi-prabhedena paraavaak trividhaa hi saa.
paraayaam naasti bhedo'sau svarupaat kevalaadvayam,
bhede'pyabhedah pashyantyaam madhyamaayaam tu bheda it.
param bhede 'py anaabhaasah svamaatrapratigocarah,
vaikharyaam vata saa jneyaa parashravanacaarini.
vaikharim madhyamaayaam tu tat pashyantyaan ca taam punah,
paraayaam praapayan yogi vaacam artham samashnute.
somaanandah shivadrishtau gupto'bhinava ishvarah,
vimarshinyaam vivritau tat sarvam sphutam avarnayat.
vaani sarvatra samvishtaa saiva samkalpakam manah,
niyunkte karmani devi divyadivyatayaa punah.
sattva-rajas-tamo-rupa-jagad yena prajaayate,
vartate vrittinirvahaat kshiyate ca punah punah.
tat tattvam vata vaaktattvam yad rishih pratipitsati,
tadamshaa vayam eveha vaanmaatrakritalambanaah.
varivartaamahe satyaasatyavartmasu yadyathaa,
vyashti-samashti-vishvaatmaa tena vaaco hi jajnire ! om.

saprashrayabahumaanam

surendramohanamishrah

vaag eva vishvaa bhuvanaani jajne

Monday, January 18, 2010

samskritam naama daivi vaak !

//shrih//

ayi samskritakalyaanamitra,

suprabhaatam !

bhagavatkripayaa samskritabandhubhir durasthair adurasthair iva vyavahartum panthaanam imam vrine !

uttaraakhandaraajyam samskritam raajabhaashaarupena sammaanya vishve nikhile'pi samskritapreminah sammaanitavad iti bhagavatyaah sarasvatyaa nityaayaah punah svarupaprathanam manyaamahe.bhaaratavarshasya vishvagurutvasya vijayavaijayantim samskritavaany eva kaale kaale jughosha ghoshayishyaty api punarnaveyam kalyaani !

bhaarataraashtrasya dvitiyasamparkabhaashaa samskritabhaashaa bhuyaat yena vaishvikaranayuge 'smin vishvakalyaanamantraa vedaanaam sarvatra mananaat traayeran kautumbabhutaam imaam vasudhaam iti shankarah sham tanotu !

yad bhadram tan na aasuva !

bhavadiya eva,

surendrah