Saturday, January 23, 2010

lokavyutpaadanaayaa 'lam shaastram !

shamsanaac chaasanaac caiva shaastram aahur vipashcitah,
tad veda-lokobhayajam dvividha-karma-deshakrit.
yeshaam

Thursday, January 21, 2010

vikalpaah shabdayonayah

ayi darshana-sanmitra vakshye kincid vivicyataam,
shabdaatmakaa vikalpaa vaa vikalpaa vaa tadaatmakaah.
vikalpa-shabdayor madhye svarupe bheda eva vaa,
bhedaabhedo 'dvaitam ity abheda evaa 'tha kevalam.
cic-citta-jnaana-vaakyeshu sambandhah sa ka ucyate,
kadamba-pushpa-samkaasha-sammitam kin catushtayam.
satkaaryavaada iti vaa 'satkaaryavaada ityapi,
tadvaa 'nirvacaniyatvam avagaahya vyavasthitam.
vikalpa-yonayah shabdaa vikalpaah shabda-yonayah,
vadann ittham guru-guruh sammanyeta tathaa na vaa.
vikalpa-kalpanaa-madhye kumaarilasya bauddhatah,
ko bheda iti vaktavye kaccic chabdo vikalpa it,
tad vicaaryam sa vai shabdo bhinna-darshana-kaaranam,
drishti-bhedaad atho shabdo bhinnaartham pratipitsati.
vaacya-vaacaka-sambandho naanaa-kotir vagaahate,
asti-naastity api matim sarvathaa pratipadyate.
paramaarthah sa kim tatra vyavahaarashca kidrishah,
vyavahaaro 'tha paramah kanaada-gautamau yathaa ?

saprashraya-bahumaanam,

Surendrah.

Tuesday, January 19, 2010

vaag eva vishvaa bhuvanaani jajne

//shrih//

ayi priyaatman ! kim u vaktum ihe svaartham katham vaany atha saa carishnuh,
vaagyogavid dushyati naapashabdaih satyam tad uktam phaninaa ca curnau.
shabdaapashabdeshu viviktakeshu shabdah sa ko 'sau ka u tattv ashabdah,
sa praakrito vaatha nu samskrito 'sau manishibhis tatra dhrito hi tarkah.
sarvaasu bhaashaashv api sa svabhaavah shabdaapashabdavyavahaarabuddhih,
saa vaak tu yaa prakritir vai puraani shabdaarthabandhah sa sanatna eva.
arthaatmaa yatra vai vaak saa yenaartho jaayate tatah.
pashyantyaadi-prabhedena paraavaak trividhaa hi saa.
paraayaam naasti bhedo'sau svarupaat kevalaadvayam,
bhede'pyabhedah pashyantyaam madhyamaayaam tu bheda it.
param bhede 'py anaabhaasah svamaatrapratigocarah,
vaikharyaam vata saa jneyaa parashravanacaarini.
vaikharim madhyamaayaam tu tat pashyantyaan ca taam punah,
paraayaam praapayan yogi vaacam artham samashnute.
somaanandah shivadrishtau gupto'bhinava ishvarah,
vimarshinyaam vivritau tat sarvam sphutam avarnayat.
vaani sarvatra samvishtaa saiva samkalpakam manah,
niyunkte karmani devi divyadivyatayaa punah.
sattva-rajas-tamo-rupa-jagad yena prajaayate,
vartate vrittinirvahaat kshiyate ca punah punah.
tat tattvam vata vaaktattvam yad rishih pratipitsati,
tadamshaa vayam eveha vaanmaatrakritalambanaah.
varivartaamahe satyaasatyavartmasu yadyathaa,
vyashti-samashti-vishvaatmaa tena vaaco hi jajnire ! om.

saprashrayabahumaanam

surendramohanamishrah

vaag eva vishvaa bhuvanaani jajne

Monday, January 18, 2010

samskritam naama daivi vaak !

//shrih//

ayi samskritakalyaanamitra,

suprabhaatam !

bhagavatkripayaa samskritabandhubhir durasthair adurasthair iva vyavahartum panthaanam imam vrine !

uttaraakhandaraajyam samskritam raajabhaashaarupena sammaanya vishve nikhile'pi samskritapreminah sammaanitavad iti bhagavatyaah sarasvatyaa nityaayaah punah svarupaprathanam manyaamahe.bhaaratavarshasya vishvagurutvasya vijayavaijayantim samskritavaany eva kaale kaale jughosha ghoshayishyaty api punarnaveyam kalyaani !

bhaarataraashtrasya dvitiyasamparkabhaashaa samskritabhaashaa bhuyaat yena vaishvikaranayuge 'smin vishvakalyaanamantraa vedaanaam sarvatra mananaat traayeran kautumbabhutaam imaam vasudhaam iti shankarah sham tanotu !

yad bhadram tan na aasuva !

bhavadiya eva,

surendrah