Sunday, February 14, 2010

sa sphoto guna-mukhyatvaan naanaa cen na visangatih !

//shriih//

Ayi maanyavaraa budhaa budhaih kathita esha padaartha iha tridhaa,
sphutati tv artha ito khalu nirbharam sakala-varnagate pada-vaakyayoh.1.
pada-sphotam apekshyaa 'sya varna-sphotasya kaa kathaa,
vaakya-sphotah sa vai saarthah pada-sphoto nirarthakah.2.
tathaa mahaa-vaakyamaye sphotah kashcana sidhyati,
yatsattve svaartha-haanih syaad vaakya-sphotasya pashyatah.3.
mahaa-mahattare 'thaa 'pi mahattama iti sthite,
vaakyoccaye tathaabhyeti mukhyah sa gaunataam shanaih.4.
traikaalikaakhilodgiirna-vaakyoccayasya kashcana,
vishvaruupa-viraat-sphotah syaad yah svaarthii na cetare.5.
evam daridrasya sadalpa-jiivino vaakyam katham syaan nijam artham arhet,
sphotam vinaa 'pekshi-dhiyam rite tad vastu svatantram pramitam katham syaat?.6.
vaakya-maatre 'rtha-sambhuutim icchan sva-samayam katham,
sva-virodha-mahaadosham yaksha-prashno hared harih ?.7.
tasmaan mahaavaakyam adhi yathaa vaakyam tad arthavat,
tathaa padam tathaa varno varnaavayava-santatih.8.
arthavattvam samastasya na nirarthakam ishyate,
shabda-muurter mahaa-sthaanoh saphalam sakalam tanuh.9.
paramaanuun anaadritya tanmuulyam nyakcikiirshataam,
samavaayena tat-punjaih samsrijet katham iishvarah.10.
tathaa varnaartham aadaaya vaakyaartha-racanaa mataa,
tathya-pramaana-tarkais tat satyam pashyantu suurayah.11.
kriyaavarjam padam api vaakyam bhavati lokatah,
svaartha-siddheh katham vaakye tat punah syaan nirarthakam.12.
sphote saty api nairarthyam varnasyeti vaco hatam,
sva-virodhena kim naa 'sau sphotah svaarthaabhivyanjakah?.13.
kim vaa 'ntargadukena caanritu-phala-sphotena tacc aadimaih,
dhaureyair vidushaam naviina-saranii-sambhraanta-shaastraarthibhih;
maryaadaam nanu dhatta laaghava-kalaa-nirvritta-putrotsavaah,
vaakyaarthe shruti-loka-sammata-vidhim samsargajaam saadaram.14.
pada-vaakya-pramaanajnair ye samaadhaya iikshitaah,
pada-vaakya-pramaanajnais te vikalpayitum kshamaah.15.
sampradaayo nija iti na khanda-mandanaa dvijaah,
sva-sampradaaye 'bhinavam vastu-satyena tanvate.16.

vidushaam vashamvadah,

Surendramohan Mishra
Kurukshetram

Saturday, February 13, 2010

kim varneshv artha-samshrayah ?

//shriih//

"pade varnaa na vidyante vaakyeshv avayavaa iva /
vaakyaat padaanaam atyantam praviveko na kashcana //"
iti praaha harih vaakyapadiiye padashaastravit,
tatra pravartate cintaa kim varnaa hi nirarthakaah.
akhanda-vaakyam puurnaathakaram naastyatra samshayah,
param sati mahaavaakye vaakyam amsham vagaahate.
evam padam saartham iti prapadyante padaanugaah,
sup-tinanta-krit-taddhitaanteshu samaasakeshv api.
varnaa maatram kim vikalaa arthena ghatakaa vata,
kevalam iti ced bruumas tatra tan nopapadyate.
katham ta eva ghatakaah padasya netare punah,
sarva-varneshu kim saadhu sarva-pada-nibandhanam ?
vaikharyaam yad yad aayaatam aksharam varnasantatih,
kaarya-kaarana-bhaavo 'tra vartate vidushaam mate.
aaropitaa na te varnaa yatheshtam vaktrinaa citaah,
vinaa tarkam yogyataan cettham katham nu sambhavet.
anaadi-vaasanaa cet saa varna-cayana-kaushale,
kathyetaa 'smadajnaanam tu tena maatram prasidhyati.
etat tat paramam guhyam na paanini-pradarshitam,
tathaa yathaa paraa vaanii na tatra pratipaaditaa.
harir vadann atho naiva sphutam tad vaktum icchati,
tathaa bhaati loka-vyutpaadanaayaa 'lam hi shaasanam.
param tantre tatra tatra sanketah sa sphutaasphutah,
vyanakti vastu yad varno 'py arthavaan na nirarthakah.
vaagarthayor ayam bandho nitya iti pramaanataam,
anyathaa katham aayaayaat vaaco 'rtho sambhavah kila.
arthasya vaag vai vibhavah shivo 'rtho vaak tatas tataa,
vaak-khandenaartha-khandasyaa bhisambandhah katham nahi.
kvacit paaninih pratyeti praatishaakhyakaraah kvacit,
kvacid ekaaksharaah shabdaah kvacil loke vacahsthitih.
kvacin mantreshu biijeshu prativarnam sad-arthataa,
sanketayati saamarthyam varnaanaam atha tat prithak.
varno 'vayavato py arthii vinaa 'vayava-saarthataam,
saartho 'vayavavaan kena kena vaa vinigamyataa.
vaco'vayava-samsprishtash caarthavayava-sambhavah,
saakshaad anukto 'pi naye padavidbhir urikritah.
prasangatas tarkatash caa 'rthaapattyaa ca darshanaat,
loke shaastre ca bahudhaa kim punah sthita-cintanaat ?
tasmaat :
pade varnaa nu vidyante varneshv avayavaa api,
mahaavaakye ca vaakyaani sarvatraartha-samarthataa.
so 'rthah purna ity apekshaa maanase yaa svabhaavatah,
yathaa raamaayane sapta-kaandaantam saa pratiikshate.
tenaa 'pi neha santosho bubhutsaayaa budho yatah,
shramam tiikaashu kurute purnaartham labhataad iti.
pravivekas tato vaakye ghatakaanaam iti sthitam,
vaakyopapattaav arthasya bhuuyaat kincit samanjanam.
param vaakyaad adhah kashcin naartha iti hariipsitam,
naa'bhidhaa-maatra-hridyam tat suukshmam vidvaans tad iikshataam !

saprashraya-vinayam,

surendramohanamishrah.

Tuesday, February 9, 2010

ko bhedah shivayoh punah !

//shriih//

ashtamuurtim shivam bruute kaalidaaso mahaakavih,
pancaasyam praahur itare matam paashupatam shritaah.
ko bhedas tv etayor madhye 'bhedo vaa balavaan iha,
maarga-bhedah sa caa 'sty eva tattvabhaavam vada prabho.

saadarapranayam

surendrah