Friday, April 30, 2010

संस्कृतशिक्षणं नान्यभाषया



अद्य संस्कृतविभागे निष्णात(एम्.फिल.)च्छात्राणामासीत्सम्गोष्ठी यत्र हिंदीभाषया शोधपत्राणि प्रस्तुतानि /

भारते तत्तद्राज्येषु तत्तत्प्रान्तभाषाभिः संस्कृतं चलति,चलप्यचलमिवास्ति /

संस्कृतविद्यार्थी पञ्च संस्कृतवाक्यानि शुद्धं वक्तुमथच पृष्ठां वैकां संस्कृतभाषया लिखितुं नैव प्रभवति /

को वेदानुद्धरिष्यति ?

Friday, April 23, 2010

मुक्ति-विमुक्त्यो: को भेदः ?

//श्री://

मुक्तिर्मुक्तिरिति प्रसन्नहृदया: सद्दर्शनेषवर्थतः
यामाहु: स्थितिमत्र विश्वजगति प्रायो महान्तो धिया /
तामद्य प्रसमीक्ष्य दृष्टिभिदया प्राहुर्महान्तः परे
पूर्णाद्वैतमतेन योगमहसा द्वारं विमुक्ते: सतां //

इच्छा-ज्नान-कृतानि तानि नितरां यस्यां स्थितौ सन्मयी
सा संवितसमवैति नित्यमुशती चानंदमय्या स्वया /
पंचैतानि कृतानि भान्ति विभुनोणुत्वं व्यतीतस्य वै
स्वातन्त्र्यंलु तत्परं सुकृतिन: साधर्म्यलभ्यं महः //

तत्सवितुर्वरम रूपं ज्योतिः परस्य धीमहि यन्नः सत्येन दीपयेत //

सुरेन्द्रः / /