Friday, December 9, 2011

pratna.m var.sam !

" Pratna.m ki~ncid yaati var.sa.m naviina.m
sametiida.m nuutna-bhaavaan dadhaanam /
krai.s.ta.m saadho saadhutara.m bhaven na.h
cetasy aarye vaaci karma.sv adiinaM // "

Saturday, November 26, 2011

26/11 : SA SANDES'O GHORA.H !

" AATATAAYINAM AAYAANTA.M JIGHAASANTA.M JANAAN PURA.H /
PAS'YA.MS TARKAPARO RAAJAA DES'ADROHII NA SA.MS'AYA.H //"

Thursday, November 24, 2011

क: शूर्प: कश्च तितउ: ?




" संत: शूर्प इवाभान्ति दुष्टदूरा हि साध: /

हित्वार्यान्दतेSनार्यान्राजास्तिऊपमा : //"

Sunday, October 16, 2011

DIIPAAVALII DIIPYATU !

// s'rii.h //

divya.m bhuvy avtaarayanty avanijaa.m santaapanaa-santatim
ucchindanty anu maanavaadi-durita.m kurvaty ajasra.m sukham /
vis've bhaarata-bhaaratiim atitaraa.m sambhaasayanty a~njasaa
taamisra.m tv apavaarayanty api maho diipaavalii diipyatu !! //

vibudha-budha-vidheya.h
shriisurendra.h
kurustha.h

Saturday, October 15, 2011

bhaik.sya.m sarvam idam !

" aakaas'o vasatis tvala.m marud api praa.naaya tejas tvi.se ,
vaaras t.r.dviniv.rttaye k.sitir iya.m bhak.syaaya saa dehinaam /
bhaik.sya.m sarvam ida.m vilokya suk.rtii nyagrodhav.rk.saad adho
daataara.m sa vilokayaty ak.rtaka.m k.r.s.na.m samantaat prabhum // "

Wednesday, October 12, 2011

ki.m m.rta.m sa.msk.rtam !

" sa.msk.rta.m m.rtam ityeva
m.rtaa vadanti naa 'm.rtaa.h /
am.rtaas tv am.rtabhujo
m.rtaas tadbhojina.h kuta.h ? // "

Friday, September 30, 2011

S'RII-BRAHMA-SM.RTI-TARPA.NAM

" Gauriikumaara.h sa diva.m gato no Brahmaa dvitiiyo na caturmukho 'pi /
smaraami tdvaktra-saroja-gandhi-s'abdaartha-kaadamvari-paana-to.sam // 1 //
Ekonatri.ms'attama-taddinaa*nke Saptaambare jiiva-suvaasare hya.h /
gato diva.m tva.m svajanaan vihaaya sva-maa.navaan utkalabhuumi-bhaage // 2 //
saak.sitvam aasaadya bhavatsukiirte.h vaagvaadinii-divya-pavitra-muurte.h /
revensayaa''varjita e.sa puuto brahma.nya-gaurii-suta-d.r.s.ti-diik.sa.h // 3//
daivyaa 'pi vaacaa 'pyatha gaura-vaacaa kaali*nga-vaacaa 'nyataraabhir aaraat /
sa~njaata-romodgama aarya-vaktaa romaa~ncitaa~n cchrot.r-janaan karoti // 4 //
kas tvad.rte Gaurikumaara deva Brahman namaste jayati prakaamam /
tvat-kaavya-piiyuu.sa-caturmukhaasya.m saubhaagyavanto hi bhuvi s'rayanti // 5 //
smaraami saahitya-samaagame te kak.se 'dvitiiye citi sa.mprati.s.the /
sarasvatii vaa svayam aaviraasiin muurtaa maa.navyam aasiit mahasaa mahasvi // 6 //
upendra-bha~nje kaviraajaraaje raajaty apuurve bhavadaasya-ka~nje /
sadya.h paraa nirv.rtir eva saahosvidaaviraaste va sukha.m svagamyam // 7 //
saahitya-sa.mlaapa-janu.h sa divya aananda it parama ity apiiha /
yat tan m.r.saa Brahma-mukhaat k.sarat tad brahmaakhya-saukhya.m vata tadvidaa.m na.h // 8 //
sva-kaarya-jaata.m pravihaaya baalaa vij~naas' ca baalaa va patanti pa*nktau /
s'aalaa-bahi.h-praa*nga.na-ti.s.thamaanaa.h nipaatum aaka.n.tham ataddvitiiyam // 9 //
sudhaarasa.m s'aastra-h.rd vaa samastam vyasta.m cikiir.su pratibhaa-prah.r.s.tam /
brahmaa svaya.m paarthiva-janma-yogaat prasaadayaty aarjava-kar.na-nii.daan // 10 //
Niilaacales'a-jagadiis'a-rahasya-vettaa kaali*nga-vaibhava-dharaadhara-divya-dars'ii /
kas tvad.rte vata vare.nya vada prasaado maadhuryam ojas' ca jagaty abhiik.sa.nam // 11 //
sm.rti-tarpa.nam etat te kaali*ngaa bhaarataa vayam /
kurmahe saa dis'i dis'i prabhaatuutkala-janmabhuu.h // 12 //
dharmak.setre kuruk.setre surendra.h pathiko dvija.h /
s'abdair ebhi.h sumai.h kurve kavi-pa.n.dita-tarpa.nam // 13 //"
---------------------


Thursday, September 22, 2011

sadopavaasii kah ?

alpadinebhya.h puurvam aha.m biikaanera.m gata.h / tatra sa.msk.rtamitra.m dr vikramajit praapta.h /sa eka.m shloka.m s'raavitavaan bhojana-vi.sayaka.m tad atra mitraa.naa.m smara.naaya suucanaaya vaa nivedayaami :

antaraa praataraas'a`n ca
saayamaas'a.m tathaiva ca /
sadopavaasii bhavati
yo na bhu*nkte kadaacana //

s'loko 'ya.m pa.n.dita-caarudevas'aastribhi.h kutraapi vyaakara.nagranthe pa.thita.h /

Saturday, April 9, 2011

किं कारणम ?

" आपदामातंतीनां हितो 'प्यायाति हेतुताम /
मातृजंघा हि वत्सस्य स्तंभीभवति बंधने //"
किमेषः श्लोकः संस्कृताध्यापकं यथार्थं लक्षयति यः खलु असंस्कृतमाध्यमेन पाठयति परीक्षते ?

-- पथिकः

Saturday, March 19, 2011

सरस्वती !

//श्री://

सा'न्तर्निलीपरिलीनपवित्रमूर्तिः
सारस्वती मनुभिराहितदिव्यभूतिः /
स्वान्तर्बहिः स्फुरति सन्तमन्तराख्ये
खे सन्मखे किमु मे'न्यनिषेवितेन //


-पान्थः

Monday, March 14, 2011

Saturday, March 5, 2011

राजसूययागः पुण्यपत्तने !

"श्रुतं मया पुण्यभूमौ राजसूयो यागः संपद्यते अद्यारभ्य मार्चमासस्य नवमदिनांकपर्यन्तं,तदतीव मोदाय संतोषा / दूरावतीर्णा'पि पिपासतीव श्रुतिर्मदीया श्रुतिशर्मराशिम !/
मोदन्तामृत्विजः सर्वे यजमानाश्च देवताः /
सत्फलो'स्तु महायागो वितन्वन्नवनौ शमम //
अर्वाचीने वयं शूराः प्राचीने सूरयो वयम /
तदेव भारतीयत्वं येन कालं जिगीषवः // ....."

Friday, March 4, 2011

संस्कृतं सम्स्कृतेनैव !

" संस्कृतं संस्कृतेनैव परीक्षस्व पाठय /
शिक्षक ! जहि मा भाषान्तरै: संस्कृतजीवनम //"

Thursday, February 17, 2011

मातृभाषा संस्कृतं !

" विश्वे सर्वेषु प्रान्तेषु भारते संस्कृतं पुनः /
मातृभाषा बहूनां स्याज्जायेरन येन देवताः //"

Wednesday, February 16, 2011

संस्कृतस्य जर्मन विकल्प: !

" केंद्रसर्वकारस्य शिक्षानीतौ संस्कृत-विकल्पतया जर्मन-भाषा भवतीति श्रुतम /अद्भुतो'पूर्वश्च यत्नः !
के ते भारत-राष्ट्रस्य शिक्षानीतौ नियामाका: /
अनुबंधाश्च चत्वारस्तेषाम ज्नेया बुधोत्तमै: //

Tuesday, February 15, 2011

समवायः !

" अपूर्वः सो'सौ समवायो भाषासु संस्कृतसिंचितासु सहजः / सौरभं वितरति दिशि दिशि / विश्वे संहतिः सुलभा भवति /कः कथयति संस्कृतं कठिनं ? संस्कृतं तु सर्वतः सरला सर्वासु भाषासु तस्याः शब्दानां प्रवेशात्सा यात्रा कुत्रापि श्रोतुम शक्यते /संस्कृतं भारतास्यात्मा /संस्कृतं भारतं भा-रतं करोति /संस्कृते यदस्ति तन्न भिन्नभाषायां सुप्रापा /प्रत्येकं भारतीयः प्रतिदिनं संस्कृतं शृणोति,वदति,चिन्तयति,लिखत्यपि /
ध्वनिः सर्वोत्तमस्तस्य रूपसंरचनाद्भुता /
वाक्यप्रविधिरानंदो'र्थविज्नानमनाविलं //
श्रवणे मनने ध्याने कीर्तने भाषणे स्मृतौ /
प्रयोगे दर्शने ज्नाने विज्नाने'ध्यात्मजीवने /
संस्कृतेन समं नास्ति भाषा लोकेषु त्रिषवपि /
स्वयं परीक्ष्य जानीहि प्रत्यक्षावगमेन भो: //