Friday, April 13, 2012

" एष विचार: अद्य दृष्टिपथमागत इति निवेदयामि / कदाचिदधुना भारतसर्वकारः चिन्तयति यदि संस्कृतं कोट्या जनै:भाष्यमाणं लभ्येत तर्हि सा संविधाने पूर्ववत्तिष्ठेदिति , अन्यथा मृतभाषात्वे घोष्येत इति / अत्र वक्तव्यं यत्प्रतिदिनम
त्रिकोटि: छात्राः संस्कृतं पठन्ति इति संस्कृतभारत्या आकलनमस्ति,परं तत्र पाठन -परीक्षयो: माध्यमः प्रायःअसंस्कृत एव / पुस्तकानि अपि असंस्कृतमयानि / आन्ग्लादीनां वैदेशिकभाषाणाम स्थिते: सर्वथा विपरीतमेतत / तेन अन्यभाषा वर्धन्ते , संस्कृतं च वाध्यते / संस्कृताध्यापका: किन्चिदात्ममंथनं

कृत्वा स्वगुणदोषान पश्यन्तु / यथेच्छन्ति तथा कुर्वन्तु !! "