Thursday, January 21, 2010

vikalpaah shabdayonayah

ayi darshana-sanmitra vakshye kincid vivicyataam,
shabdaatmakaa vikalpaa vaa vikalpaa vaa tadaatmakaah.
vikalpa-shabdayor madhye svarupe bheda eva vaa,
bhedaabhedo 'dvaitam ity abheda evaa 'tha kevalam.
cic-citta-jnaana-vaakyeshu sambandhah sa ka ucyate,
kadamba-pushpa-samkaasha-sammitam kin catushtayam.
satkaaryavaada iti vaa 'satkaaryavaada ityapi,
tadvaa 'nirvacaniyatvam avagaahya vyavasthitam.
vikalpa-yonayah shabdaa vikalpaah shabda-yonayah,
vadann ittham guru-guruh sammanyeta tathaa na vaa.
vikalpa-kalpanaa-madhye kumaarilasya bauddhatah,
ko bheda iti vaktavye kaccic chabdo vikalpa it,
tad vicaaryam sa vai shabdo bhinna-darshana-kaaranam,
drishti-bhedaad atho shabdo bhinnaartham pratipitsati.
vaacya-vaacaka-sambandho naanaa-kotir vagaahate,
asti-naastity api matim sarvathaa pratipadyate.
paramaarthah sa kim tatra vyavahaarashca kidrishah,
vyavahaaro 'tha paramah kanaada-gautamau yathaa ?

saprashraya-bahumaanam,

Surendrah.

No comments:

Post a Comment