Wednesday, November 25, 2015

VIDVAAMSO 'PI SUVIDVAAMSAH.........!

संस्कृतोन्नयनी वाणी व्यक्ता, ज्ञाता न केवलम्  /
विद्वांसोSपि सुविद्वांसो नाशयन्ति शतं समाः ! //
अ. शतायुर्वै पुरुषः !

KAUMAARASAMBHAVADINE..........!

कौमारसम्भवदिने कविकालिदासः 
स्मर्येत नूनमिह काव्यरसोत्सवैस्तैः /
स्मर्येत सा वसुमती गिरिजा गिरीशं 
स्वीकर्तुमास तपसा कथमम्बुजाक्षी // 1//
स्वर्गञ्च मर्त्यमिह गर्वमदोद्धतोSसौ 
खर्वीचकार वत तारकदैत्यराजः  /
तं सर्ववंशसहितं सबलं निहन्तुं 
दाक्षी कुमारजननीत्वमलञ्चकार // 2//
तस्यै नमः सकलराक्षसनाशनायै 
तस्यै नमः सदवतारपरांबिकायै  //
तस्यै नमः सकलराज्यश्रिये श्रुतायै 
तस्यै नमः परमवैभवराष्ट्रगोप्त्र्यै // 3//
षाण्मातुराय वरदाय  



Tuesday, November 24, 2015

GIITAA SUGIITAA KARTAVYAA ! - S'ankarah

यदा  गीता  तदा  त्यागः  प्रजासु   च  सुराजसु /
गीताजयन्त्यतोअ हन्त कालशक्तिधनव्ययः ! // 
अ. अतः = तद्भिन्नहेतुना पर्वतया  पालिता सतीति भावः /

गीताव्यक्तिः कदा स्यान्नः समष्टिर्गीतया पुनः /
कदा समाजं  राष्ट्रञ्च  विश्वं  गीता  प्रचोदयात् //

गीता  गङ्गा  च  गायत्री  त्रयमेतत्सनातनम् /
उद्धृता उद्धरन्त्येताः बुध्य भारत बुध्य भोः ! //

सर्वाणि संविधानानि  भेदकृन्ति  पदे  पदे /
गीतैका संविधानं नः परस्यआ  च नरस्य च    //
आ. परस्य = परमात्मनः / गीता मे परमं रूपं गीता मे परमं पदम् / गीताज्ञानमुपाश्रित्य त्रीन्लोकान्पालयाम्यहमिति पाद्मोक्तेः /

palaayase mitra katham kva gantaa !

पलायसे मित्र कथं क्व गन्ता 
गेहं स्वदेशं स्वजनञ्च हित्वा    /
येनासि गन्ता वत सुज्ञ तेन 
किं ते न साक्षाद् भविता परत्र ? //
प्रेम्णा जनास्त्वां जयिनं जनन्या:
पुत्रं कलाकान्तमथो श्रयन्ते      /
जयन्त्यजस्रं सुखसारपद्माः 
सद्मस्वनन्तेषु विमृश्य चित्रम् //