Tuesday, November 24, 2015

GIITAA SUGIITAA KARTAVYAA ! - S'ankarah

यदा  गीता  तदा  त्यागः  प्रजासु   च  सुराजसु /
गीताजयन्त्यतोअ हन्त कालशक्तिधनव्ययः ! // 
अ. अतः = तद्भिन्नहेतुना पर्वतया  पालिता सतीति भावः /

गीताव्यक्तिः कदा स्यान्नः समष्टिर्गीतया पुनः /
कदा समाजं  राष्ट्रञ्च  विश्वं  गीता  प्रचोदयात् //

गीता  गङ्गा  च  गायत्री  त्रयमेतत्सनातनम् /
उद्धृता उद्धरन्त्येताः बुध्य भारत बुध्य भोः ! //

सर्वाणि संविधानानि  भेदकृन्ति  पदे  पदे /
गीतैका संविधानं नः परस्यआ  च नरस्य च    //
आ. परस्य = परमात्मनः / गीता मे परमं रूपं गीता मे परमं पदम् / गीताज्ञानमुपाश्रित्य त्रीन्लोकान्पालयाम्यहमिति पाद्मोक्तेः /

No comments:

Post a Comment