Friday, April 23, 2010

मुक्ति-विमुक्त्यो: को भेदः ?

//श्री://

मुक्तिर्मुक्तिरिति प्रसन्नहृदया: सद्दर्शनेषवर्थतः
यामाहु: स्थितिमत्र विश्वजगति प्रायो महान्तो धिया /
तामद्य प्रसमीक्ष्य दृष्टिभिदया प्राहुर्महान्तः परे
पूर्णाद्वैतमतेन योगमहसा द्वारं विमुक्ते: सतां //

इच्छा-ज्नान-कृतानि तानि नितरां यस्यां स्थितौ सन्मयी
सा संवितसमवैति नित्यमुशती चानंदमय्या स्वया /
पंचैतानि कृतानि भान्ति विभुनोणुत्वं व्यतीतस्य वै
स्वातन्त्र्यंलु तत्परं सुकृतिन: साधर्म्यलभ्यं महः //

तत्सवितुर्वरम रूपं ज्योतिः परस्य धीमहि यन्नः सत्येन दीपयेत //

सुरेन्द्रः / /

No comments:

Post a Comment