Saturday, May 22, 2010

कुरुक्षेत्रवृत्तं भारतवृत्तं वा

किमप्युत्प्रेक्षितं मया नवीनं छन्दो विलोकयन्तु : नाम कुरुक्षेत्रं भारतं वा
लक्षणं :
यस्याश्चतुषु पादेष्वष्टादश, मात्राः सर्वत्र सौम्याः सुललिता: /
तद्वृत्तम कुरुक्षेत्रमिति विज्ना, भारतमिति वापि दिशन्तः सुखिताः //
उदाहणं :
एक एवासि विश्वेश स्वात्मन ! कुरुक्षेत्रे'न्यः कस्त्वामृते मे /
स्थाणुभैरव ! भावितो'हं सपदि,श्रीकृष्णो मे देशिकः सनत्न: //

No comments:

Post a Comment