Monday, June 7, 2010

वार्णिकं कुरुक्षेत्रं भारतं वा वृत्तं


नव
कल्पितमिदं
वृत्तं सावधानं पश्यन्तु सुधियः --

नाम -
कुरुक्षेत्रं
भारतं वा वार्णिकं छन्दः /

लक्षणं --
कुरुक्षेत्रं त्विन्द्रियेशमूर्त्या(१०,०८) यातामामामाययोग्यम /

उदाहरणं
--
कुरुक्षेत्रे भीमभीमं युद्धं , दर्शं दर्शं पाण्डवानाम
सुरेशं तम भैरवेशं स्थाणुम , श्रीकंठेशं लोकयन्त: /
प्रजाः शान्तिं प्रार्थयन्तो धर्मं , पातं त्वन्ते कौरवानाम
असौ शश्वज्जिष्णु सत्यं धत्ते , योगक्षेमं मानवानाम //

No comments:

Post a Comment