Saturday, February 13, 2010

kim varneshv artha-samshrayah ?

//shriih//

"pade varnaa na vidyante vaakyeshv avayavaa iva /
vaakyaat padaanaam atyantam praviveko na kashcana //"
iti praaha harih vaakyapadiiye padashaastravit,
tatra pravartate cintaa kim varnaa hi nirarthakaah.
akhanda-vaakyam puurnaathakaram naastyatra samshayah,
param sati mahaavaakye vaakyam amsham vagaahate.
evam padam saartham iti prapadyante padaanugaah,
sup-tinanta-krit-taddhitaanteshu samaasakeshv api.
varnaa maatram kim vikalaa arthena ghatakaa vata,
kevalam iti ced bruumas tatra tan nopapadyate.
katham ta eva ghatakaah padasya netare punah,
sarva-varneshu kim saadhu sarva-pada-nibandhanam ?
vaikharyaam yad yad aayaatam aksharam varnasantatih,
kaarya-kaarana-bhaavo 'tra vartate vidushaam mate.
aaropitaa na te varnaa yatheshtam vaktrinaa citaah,
vinaa tarkam yogyataan cettham katham nu sambhavet.
anaadi-vaasanaa cet saa varna-cayana-kaushale,
kathyetaa 'smadajnaanam tu tena maatram prasidhyati.
etat tat paramam guhyam na paanini-pradarshitam,
tathaa yathaa paraa vaanii na tatra pratipaaditaa.
harir vadann atho naiva sphutam tad vaktum icchati,
tathaa bhaati loka-vyutpaadanaayaa 'lam hi shaasanam.
param tantre tatra tatra sanketah sa sphutaasphutah,
vyanakti vastu yad varno 'py arthavaan na nirarthakah.
vaagarthayor ayam bandho nitya iti pramaanataam,
anyathaa katham aayaayaat vaaco 'rtho sambhavah kila.
arthasya vaag vai vibhavah shivo 'rtho vaak tatas tataa,
vaak-khandenaartha-khandasyaa bhisambandhah katham nahi.
kvacit paaninih pratyeti praatishaakhyakaraah kvacit,
kvacid ekaaksharaah shabdaah kvacil loke vacahsthitih.
kvacin mantreshu biijeshu prativarnam sad-arthataa,
sanketayati saamarthyam varnaanaam atha tat prithak.
varno 'vayavato py arthii vinaa 'vayava-saarthataam,
saartho 'vayavavaan kena kena vaa vinigamyataa.
vaco'vayava-samsprishtash caarthavayava-sambhavah,
saakshaad anukto 'pi naye padavidbhir urikritah.
prasangatas tarkatash caa 'rthaapattyaa ca darshanaat,
loke shaastre ca bahudhaa kim punah sthita-cintanaat ?
tasmaat :
pade varnaa nu vidyante varneshv avayavaa api,
mahaavaakye ca vaakyaani sarvatraartha-samarthataa.
so 'rthah purna ity apekshaa maanase yaa svabhaavatah,
yathaa raamaayane sapta-kaandaantam saa pratiikshate.
tenaa 'pi neha santosho bubhutsaayaa budho yatah,
shramam tiikaashu kurute purnaartham labhataad iti.
pravivekas tato vaakye ghatakaanaam iti sthitam,
vaakyopapattaav arthasya bhuuyaat kincit samanjanam.
param vaakyaad adhah kashcin naartha iti hariipsitam,
naa'bhidhaa-maatra-hridyam tat suukshmam vidvaans tad iikshataam !

saprashraya-vinayam,

surendramohanamishrah.

No comments:

Post a Comment