Sunday, February 14, 2010

sa sphoto guna-mukhyatvaan naanaa cen na visangatih !

//shriih//

Ayi maanyavaraa budhaa budhaih kathita esha padaartha iha tridhaa,
sphutati tv artha ito khalu nirbharam sakala-varnagate pada-vaakyayoh.1.
pada-sphotam apekshyaa 'sya varna-sphotasya kaa kathaa,
vaakya-sphotah sa vai saarthah pada-sphoto nirarthakah.2.
tathaa mahaa-vaakyamaye sphotah kashcana sidhyati,
yatsattve svaartha-haanih syaad vaakya-sphotasya pashyatah.3.
mahaa-mahattare 'thaa 'pi mahattama iti sthite,
vaakyoccaye tathaabhyeti mukhyah sa gaunataam shanaih.4.
traikaalikaakhilodgiirna-vaakyoccayasya kashcana,
vishvaruupa-viraat-sphotah syaad yah svaarthii na cetare.5.
evam daridrasya sadalpa-jiivino vaakyam katham syaan nijam artham arhet,
sphotam vinaa 'pekshi-dhiyam rite tad vastu svatantram pramitam katham syaat?.6.
vaakya-maatre 'rtha-sambhuutim icchan sva-samayam katham,
sva-virodha-mahaadosham yaksha-prashno hared harih ?.7.
tasmaan mahaavaakyam adhi yathaa vaakyam tad arthavat,
tathaa padam tathaa varno varnaavayava-santatih.8.
arthavattvam samastasya na nirarthakam ishyate,
shabda-muurter mahaa-sthaanoh saphalam sakalam tanuh.9.
paramaanuun anaadritya tanmuulyam nyakcikiirshataam,
samavaayena tat-punjaih samsrijet katham iishvarah.10.
tathaa varnaartham aadaaya vaakyaartha-racanaa mataa,
tathya-pramaana-tarkais tat satyam pashyantu suurayah.11.
kriyaavarjam padam api vaakyam bhavati lokatah,
svaartha-siddheh katham vaakye tat punah syaan nirarthakam.12.
sphote saty api nairarthyam varnasyeti vaco hatam,
sva-virodhena kim naa 'sau sphotah svaarthaabhivyanjakah?.13.
kim vaa 'ntargadukena caanritu-phala-sphotena tacc aadimaih,
dhaureyair vidushaam naviina-saranii-sambhraanta-shaastraarthibhih;
maryaadaam nanu dhatta laaghava-kalaa-nirvritta-putrotsavaah,
vaakyaarthe shruti-loka-sammata-vidhim samsargajaam saadaram.14.
pada-vaakya-pramaanajnair ye samaadhaya iikshitaah,
pada-vaakya-pramaanajnais te vikalpayitum kshamaah.15.
sampradaayo nija iti na khanda-mandanaa dvijaah,
sva-sampradaaye 'bhinavam vastu-satyena tanvate.16.

vidushaam vashamvadah,

Surendramohan Mishra
Kurukshetram

No comments:

Post a Comment