Sunday, August 28, 2016

manurapyaaha !

//श्रीः//

मनुरप्याह -

निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः /
तस्य शास्त्रेSधिकारोSस्ति ज्ञेयो नान्यस्य कस्यचित् //

योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् /
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः //

ततो ध्येयमिदम् -

समाजस्य समुद्धारो न बुद्ध्या न च तर्कतः /
विज्ञानशिल्पतो नापि स तु वेदनिषेवणात् //
वेदो हि पूर्वजः सर्वधर्माणामेव नो भुवि /
सर्वेषां मूलमैक्यं स मातेव बोधयिष्यति //
वैदिकं जीवनं वस्तु सामरस्यसुखोदयम् /
सर्वेषु मित्रचक्षुर्नो विश्वमैत्रीं समाहरेत् //
ॐ नमो ब्रह्मणे कृत्वा स्वार्पणं यद् दिने दिने /
सन्ध्याकाले कथं भूयात् कामक्रोधादिर्दुर्ग्रहः ? //
बहुज्ञानेन को लाभो मस्तिष्कस्यैव भारदम् /
ज्ञात्वा'ल्पमपि कर्तव्यं कर्ता पण्डित उच्यते //

सु मो मिश्रः / 

vedavidyaalayaH !

ॐ 

प्रतिग्रामं पञ्चके वा ग्रामाणां यज्ञमण्डपः /
वेदविद्यालयोपेतः स्याद्वै श्रोत्रियमण्डितः //

सन्ध्यास्वाध्यायसंस्काराः संस्कृतञ्च दिने दिने /
शिक्षेरन् तत्र जनता आबालवृद्धसज्जनाः  //

शिखा सूत्रं शिखी शाखा चतुष्कं न हि यस्य भोः /
कुत्रत्यं तस्य विप्रत्वं जातिब्राह्मण एव सः    //

ब्राह्मणैरुद्धृतं राष्ट्रं न्यक्कृतं ब्राह्मणेन किम् /
तस्मिन्नुन्नीयमाने स्याद्राष्ट्रवैभवसौरभम्  //

विद्यायोनितपोगुप्तो ब्राह्मणो जयति क्षितिम् /
योनिमात्रेण  भोवादी  यथा  बुद्धेन  भाषितम्   //

सु मो मिश्रः /

  

braahmaNasya tu lakshaNam

ॐ 

सन्ध्यास्वाध्यायसंस्काराः संस्कृतं च चतुष्टयम् /
दिने  दिने  प्रकुर्वाणो  द्विजन्मा  केन  जीयते    // 

द्विजत्वं सर्वसुलभं तपः कष्टं परं नृणाम् /
वेदज्ञा बहुधा लोके पञ्चषा विरला द्विजाः //

रोप्यन्ते पादपा दिक्षु दीक्षितो ब्राह्मणो वटुः /
स वटः पादपः केन रोप्यते ब्रह्मसत्फलः //

सन्ध्ययात्मानमभ्येति स्वाध्यायेनाखिलं जगत् /
संस्कारैः संस्कृततनुः संस्कृतेनार्यतां व्रजेत्   //

सु मो मिश्रः /

shriNuyaama vadema paThema bhoH !

ॐ 
शृणुयाम वदेम पठेम भोः 
विदधीम लिखेम च भारतीम् /
जगती भवतीह समर्चिता 
श्रुतिगिरा गुरुभारतगौरवम् // 

सु मो मिश्रः 

Tuesday, August 2, 2016

vicaarayema !

" वेदान्नो वैदिकाः शब्दाः सिद्धा लोकाच्च लौकिकाः /
  अनर्थकं व्याकरणम् " इत्यत्र सत्यमस्ति वा  ??  //
नाधीत्य वेदान्न च लोकवृत्त्या
                           शिष्टप्रयोगान् ननु शिक्षमाणः  /
तन्त्रं प्रधानं कुरुते मनस्वी 
                           किं तेन वाक् सिध्यति सूत्रवृत्त्या ? //
 यथोपवीतसूत्रेण तन्मात्रेण न वै द्विजः /
 तथा प्रयोगविधुरः सूत्रज्ञो याति हास्यताम् //

paaniniiyaah subodhema !

पाणिनीयमहातन्त्रं पथ्यं संस्कृतसेविनाम् /
पाणिन्यत्यन्ततन्त्रत्वं चिन्त्यं संस्कृतभूतये //

Friday, December 4, 2015

तीर्थीकुर्वन्ति तीर्थानि सद्गुरोः पादपांसवः   /
शास्त्रीकुर्वन्ति शास्त्राणि तदीयास्याब्जरेणवः //
गुरुहीनं तु  किं तीर्थं नदीसिन्धुसरोवराः /
गुरुहीनं तु किं शास्त्रं ग्रन्थोद्ग्रन्थश्रमोदयः //