Sunday, August 28, 2016

manurapyaaha !

//श्रीः//

मनुरप्याह -

निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः /
तस्य शास्त्रेSधिकारोSस्ति ज्ञेयो नान्यस्य कस्यचित् //

योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् /
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः //

ततो ध्येयमिदम् -

समाजस्य समुद्धारो न बुद्ध्या न च तर्कतः /
विज्ञानशिल्पतो नापि स तु वेदनिषेवणात् //
वेदो हि पूर्वजः सर्वधर्माणामेव नो भुवि /
सर्वेषां मूलमैक्यं स मातेव बोधयिष्यति //
वैदिकं जीवनं वस्तु सामरस्यसुखोदयम् /
सर्वेषु मित्रचक्षुर्नो विश्वमैत्रीं समाहरेत् //
ॐ नमो ब्रह्मणे कृत्वा स्वार्पणं यद् दिने दिने /
सन्ध्याकाले कथं भूयात् कामक्रोधादिर्दुर्ग्रहः ? //
बहुज्ञानेन को लाभो मस्तिष्कस्यैव भारदम् /
ज्ञात्वा'ल्पमपि कर्तव्यं कर्ता पण्डित उच्यते //

सु मो मिश्रः / 

No comments:

Post a Comment