Saturday, April 9, 2011

किं कारणम ?

" आपदामातंतीनां हितो 'प्यायाति हेतुताम /
मातृजंघा हि वत्सस्य स्तंभीभवति बंधने //"
किमेषः श्लोकः संस्कृताध्यापकं यथार्थं लक्षयति यः खलु असंस्कृतमाध्यमेन पाठयति परीक्षते ?

-- पथिकः

Saturday, March 19, 2011

सरस्वती !

//श्री://

सा'न्तर्निलीपरिलीनपवित्रमूर्तिः
सारस्वती मनुभिराहितदिव्यभूतिः /
स्वान्तर्बहिः स्फुरति सन्तमन्तराख्ये
खे सन्मखे किमु मे'न्यनिषेवितेन //


-पान्थः

Monday, March 14, 2011

Saturday, March 5, 2011

राजसूययागः पुण्यपत्तने !

"श्रुतं मया पुण्यभूमौ राजसूयो यागः संपद्यते अद्यारभ्य मार्चमासस्य नवमदिनांकपर्यन्तं,तदतीव मोदाय संतोषा / दूरावतीर्णा'पि पिपासतीव श्रुतिर्मदीया श्रुतिशर्मराशिम !/
मोदन्तामृत्विजः सर्वे यजमानाश्च देवताः /
सत्फलो'स्तु महायागो वितन्वन्नवनौ शमम //
अर्वाचीने वयं शूराः प्राचीने सूरयो वयम /
तदेव भारतीयत्वं येन कालं जिगीषवः // ....."

Friday, March 4, 2011

संस्कृतं सम्स्कृतेनैव !

" संस्कृतं संस्कृतेनैव परीक्षस्व पाठय /
शिक्षक ! जहि मा भाषान्तरै: संस्कृतजीवनम //"

Thursday, February 17, 2011

मातृभाषा संस्कृतं !

" विश्वे सर्वेषु प्रान्तेषु भारते संस्कृतं पुनः /
मातृभाषा बहूनां स्याज्जायेरन येन देवताः //"

Wednesday, February 16, 2011

संस्कृतस्य जर्मन विकल्प: !

" केंद्रसर्वकारस्य शिक्षानीतौ संस्कृत-विकल्पतया जर्मन-भाषा भवतीति श्रुतम /अद्भुतो'पूर्वश्च यत्नः !
के ते भारत-राष्ट्रस्य शिक्षानीतौ नियामाका: /
अनुबंधाश्च चत्वारस्तेषाम ज्नेया बुधोत्तमै: //