Friday, September 30, 2011

S'RII-BRAHMA-SM.RTI-TARPA.NAM

" Gauriikumaara.h sa diva.m gato no Brahmaa dvitiiyo na caturmukho 'pi /
smaraami tdvaktra-saroja-gandhi-s'abdaartha-kaadamvari-paana-to.sam // 1 //
Ekonatri.ms'attama-taddinaa*nke Saptaambare jiiva-suvaasare hya.h /
gato diva.m tva.m svajanaan vihaaya sva-maa.navaan utkalabhuumi-bhaage // 2 //
saak.sitvam aasaadya bhavatsukiirte.h vaagvaadinii-divya-pavitra-muurte.h /
revensayaa''varjita e.sa puuto brahma.nya-gaurii-suta-d.r.s.ti-diik.sa.h // 3//
daivyaa 'pi vaacaa 'pyatha gaura-vaacaa kaali*nga-vaacaa 'nyataraabhir aaraat /
sa~njaata-romodgama aarya-vaktaa romaa~ncitaa~n cchrot.r-janaan karoti // 4 //
kas tvad.rte Gaurikumaara deva Brahman namaste jayati prakaamam /
tvat-kaavya-piiyuu.sa-caturmukhaasya.m saubhaagyavanto hi bhuvi s'rayanti // 5 //
smaraami saahitya-samaagame te kak.se 'dvitiiye citi sa.mprati.s.the /
sarasvatii vaa svayam aaviraasiin muurtaa maa.navyam aasiit mahasaa mahasvi // 6 //
upendra-bha~nje kaviraajaraaje raajaty apuurve bhavadaasya-ka~nje /
sadya.h paraa nirv.rtir eva saahosvidaaviraaste va sukha.m svagamyam // 7 //
saahitya-sa.mlaapa-janu.h sa divya aananda it parama ity apiiha /
yat tan m.r.saa Brahma-mukhaat k.sarat tad brahmaakhya-saukhya.m vata tadvidaa.m na.h // 8 //
sva-kaarya-jaata.m pravihaaya baalaa vij~naas' ca baalaa va patanti pa*nktau /
s'aalaa-bahi.h-praa*nga.na-ti.s.thamaanaa.h nipaatum aaka.n.tham ataddvitiiyam // 9 //
sudhaarasa.m s'aastra-h.rd vaa samastam vyasta.m cikiir.su pratibhaa-prah.r.s.tam /
brahmaa svaya.m paarthiva-janma-yogaat prasaadayaty aarjava-kar.na-nii.daan // 10 //
Niilaacales'a-jagadiis'a-rahasya-vettaa kaali*nga-vaibhava-dharaadhara-divya-dars'ii /
kas tvad.rte vata vare.nya vada prasaado maadhuryam ojas' ca jagaty abhiik.sa.nam // 11 //
sm.rti-tarpa.nam etat te kaali*ngaa bhaarataa vayam /
kurmahe saa dis'i dis'i prabhaatuutkala-janmabhuu.h // 12 //
dharmak.setre kuruk.setre surendra.h pathiko dvija.h /
s'abdair ebhi.h sumai.h kurve kavi-pa.n.dita-tarpa.nam // 13 //"
---------------------


Thursday, September 22, 2011

sadopavaasii kah ?

alpadinebhya.h puurvam aha.m biikaanera.m gata.h / tatra sa.msk.rtamitra.m dr vikramajit praapta.h /sa eka.m shloka.m s'raavitavaan bhojana-vi.sayaka.m tad atra mitraa.naa.m smara.naaya suucanaaya vaa nivedayaami :

antaraa praataraas'a`n ca
saayamaas'a.m tathaiva ca /
sadopavaasii bhavati
yo na bhu*nkte kadaacana //

s'loko 'ya.m pa.n.dita-caarudevas'aastribhi.h kutraapi vyaakara.nagranthe pa.thita.h /

Saturday, April 9, 2011

किं कारणम ?

" आपदामातंतीनां हितो 'प्यायाति हेतुताम /
मातृजंघा हि वत्सस्य स्तंभीभवति बंधने //"
किमेषः श्लोकः संस्कृताध्यापकं यथार्थं लक्षयति यः खलु असंस्कृतमाध्यमेन पाठयति परीक्षते ?

-- पथिकः

Saturday, March 19, 2011

सरस्वती !

//श्री://

सा'न्तर्निलीपरिलीनपवित्रमूर्तिः
सारस्वती मनुभिराहितदिव्यभूतिः /
स्वान्तर्बहिः स्फुरति सन्तमन्तराख्ये
खे सन्मखे किमु मे'न्यनिषेवितेन //


-पान्थः

Monday, March 14, 2011

Saturday, March 5, 2011

राजसूययागः पुण्यपत्तने !

"श्रुतं मया पुण्यभूमौ राजसूयो यागः संपद्यते अद्यारभ्य मार्चमासस्य नवमदिनांकपर्यन्तं,तदतीव मोदाय संतोषा / दूरावतीर्णा'पि पिपासतीव श्रुतिर्मदीया श्रुतिशर्मराशिम !/
मोदन्तामृत्विजः सर्वे यजमानाश्च देवताः /
सत्फलो'स्तु महायागो वितन्वन्नवनौ शमम //
अर्वाचीने वयं शूराः प्राचीने सूरयो वयम /
तदेव भारतीयत्वं येन कालं जिगीषवः // ....."

Friday, March 4, 2011

संस्कृतं सम्स्कृतेनैव !

" संस्कृतं संस्कृतेनैव परीक्षस्व पाठय /
शिक्षक ! जहि मा भाषान्तरै: संस्कृतजीवनम //"