Saturday, March 5, 2011

राजसूययागः पुण्यपत्तने !

"श्रुतं मया पुण्यभूमौ राजसूयो यागः संपद्यते अद्यारभ्य मार्चमासस्य नवमदिनांकपर्यन्तं,तदतीव मोदाय संतोषा / दूरावतीर्णा'पि पिपासतीव श्रुतिर्मदीया श्रुतिशर्मराशिम !/
मोदन्तामृत्विजः सर्वे यजमानाश्च देवताः /
सत्फलो'स्तु महायागो वितन्वन्नवनौ शमम //
अर्वाचीने वयं शूराः प्राचीने सूरयो वयम /
तदेव भारतीयत्वं येन कालं जिगीषवः // ....."

Friday, March 4, 2011

संस्कृतं सम्स्कृतेनैव !

" संस्कृतं संस्कृतेनैव परीक्षस्व पाठय /
शिक्षक ! जहि मा भाषान्तरै: संस्कृतजीवनम //"

Thursday, February 17, 2011

मातृभाषा संस्कृतं !

" विश्वे सर्वेषु प्रान्तेषु भारते संस्कृतं पुनः /
मातृभाषा बहूनां स्याज्जायेरन येन देवताः //"

Wednesday, February 16, 2011

संस्कृतस्य जर्मन विकल्प: !

" केंद्रसर्वकारस्य शिक्षानीतौ संस्कृत-विकल्पतया जर्मन-भाषा भवतीति श्रुतम /अद्भुतो'पूर्वश्च यत्नः !
के ते भारत-राष्ट्रस्य शिक्षानीतौ नियामाका: /
अनुबंधाश्च चत्वारस्तेषाम ज्नेया बुधोत्तमै: //

Tuesday, February 15, 2011

समवायः !

" अपूर्वः सो'सौ समवायो भाषासु संस्कृतसिंचितासु सहजः / सौरभं वितरति दिशि दिशि / विश्वे संहतिः सुलभा भवति /कः कथयति संस्कृतं कठिनं ? संस्कृतं तु सर्वतः सरला सर्वासु भाषासु तस्याः शब्दानां प्रवेशात्सा यात्रा कुत्रापि श्रोतुम शक्यते /संस्कृतं भारतास्यात्मा /संस्कृतं भारतं भा-रतं करोति /संस्कृते यदस्ति तन्न भिन्नभाषायां सुप्रापा /प्रत्येकं भारतीयः प्रतिदिनं संस्कृतं शृणोति,वदति,चिन्तयति,लिखत्यपि /
ध्वनिः सर्वोत्तमस्तस्य रूपसंरचनाद्भुता /
वाक्यप्रविधिरानंदो'र्थविज्नानमनाविलं //
श्रवणे मनने ध्याने कीर्तने भाषणे स्मृतौ /
प्रयोगे दर्शने ज्नाने विज्नाने'ध्यात्मजीवने /
संस्कृतेन समं नास्ति भाषा लोकेषु त्रिषवपि /
स्वयं परीक्ष्य जानीहि प्रत्यक्षावगमेन भो: //

Saturday, August 7, 2010

ध्येयं संस्कृतसप्ताहे !

ध्येयं संस्कृतसप्ताहे संस्कृताध्यापने कथम /
संस्कृतं माध्यमः स्याद्वा स्याद्वान्यतसंस्क्रितेतरम //
-- पथिकः --

Thursday, August 5, 2010

धन्यः संस्कृतसप्ताह: !

" मध्ये पूर्निमयांग सप्तसुदिनान्येतानि भो: श्रावणे
भाद्रे किंचन यत्र वैदिकतरु: संसेव्यते शर्मणे /
गैर्वाणी स्फुरतीह दिव्यमहिमा वाणी मंदाकिनी
राष्ट्रं विश्वमिदं पावितवती श्रेयो'खिलं कुर्वती //

सप्ताहः यथा श्रिये सुरगिरो विश्वे भवेद्व्यापकः
शास्त्रं संस्कृतिमर्म शर्मसरणिमालोक्य लोकः कृती /
भाषाजातिप्रभेदविस्मृतिधिया सत्यम सनत्नम सरन
आकूतिम कुरुतात्स सत्यणे दिव्यं चरन्जीवनम //"
# पथिकः#