//श्री://
सा'न्तर्निलीनपरिलीनपवित्रमूर्तिः
सारस्वती मनुभिराहितदिव्यभूतिः /
स्वान्तर्बहिः स्फुरति सन्ततमन्तराख्ये
खे सन्मखे किमुत मे'न्यनिषेवितेन //
-पान्थः
Saturday, March 19, 2011
Monday, March 14, 2011
Saturday, March 5, 2011
राजसूययागः पुण्यपत्तने !
"श्रुतं मया पुण्यभूमौ स राजसूयो यागः संपद्यते अद्यारभ्य मार्चमासस्य नवमदिनांकपर्यन्तं,तदतीव मोदाय संतोषाय च / दूरावतीर्णा'पि पिपासतीव श्रुतिर्मदीया श्रुतिशर्मराशिम !/
मोदन्तामृत्विजः सर्वे यजमानाश्च देवताः /
सत्फलो'स्तु महायागो वितन्वन्नवनौ शमम //
अर्वाचीने वयं शूराः प्राचीने सूरयो वयम /
तदेव भारतीयत्वं येन कालं जिगीषवः //ॐ ....."
मोदन्तामृत्विजः सर्वे यजमानाश्च देवताः /
सत्फलो'स्तु महायागो वितन्वन्नवनौ शमम //
अर्वाचीने वयं शूराः प्राचीने सूरयो वयम /
तदेव भारतीयत्वं येन कालं जिगीषवः //ॐ ....."
Friday, March 4, 2011
संस्कृतं सम्स्कृतेनैव !
" संस्कृतं संस्कृतेनैव परीक्षस्व च पाठय /
शिक्षक ! जहि मा भाषान्तरै: संस्कृतजीवनम //"
शिक्षक ! जहि मा भाषान्तरै: संस्कृतजीवनम //"
Thursday, February 17, 2011
मातृभाषा संस्कृतं !
" विश्वे सर्वेषु प्रान्तेषु भारते संस्कृतं पुनः /
मातृभाषा बहूनां स्याज्जायेरन येन देवताः //"
मातृभाषा बहूनां स्याज्जायेरन येन देवताः //"
Wednesday, February 16, 2011
संस्कृतस्य जर्मन विकल्प: !
" केंद्रसर्वकारस्य शिक्षानीतौ संस्कृत-विकल्पतया जर्मन-भाषा भवतीति श्रुतम /अद्भुतो'पूर्वश्च यत्नः !
के ते भारत-राष्ट्रस्य शिक्षानीतौ नियामाका: /
अनुबंधाश्च चत्वारस्तेषाम ज्नेया बुधोत्तमै: //
के ते भारत-राष्ट्रस्य शिक्षानीतौ नियामाका: /
अनुबंधाश्च चत्वारस्तेषाम ज्नेया बुधोत्तमै: //
Tuesday, February 15, 2011
समवायः !
" अपूर्वः सो'सौ समवायो भाषासु संस्कृतसिंचितासु सहजः / सौरभं वितरति दिशि दिशि / विश्वे संहतिः सुलभा भवति /कः कथयति संस्कृतं कठिनं ? संस्कृतं तु सर्वतः सरला सर्वासु भाषासु तस्याः शब्दानां प्रवेशात्सा यात्रा कुत्रापि श्रोतुम शक्यते /संस्कृतं भारतास्यात्मा /संस्कृतं भारतं भा-रतं करोति /संस्कृते यदस्ति तन्न भिन्नभाषायां सुप्रापा /प्रत्येकं भारतीयः प्रतिदिनं संस्कृतं शृणोति,वदति,चिन्तयति,लिखत्यपि /
ध्वनिः सर्वोत्तमस्तस्य रूपसंरचनाद्भुता /
वाक्यप्रविधिरानंदो'र्थविज्नानमनाविलं //
श्रवणे मनने ध्याने कीर्तने भाषणे स्मृतौ /
प्रयोगे दर्शने ज्नाने विज्नाने'ध्यात्मजीवने /
संस्कृतेन समं नास्ति भाषा लोकेषु त्रिषवपि /
स्वयं परीक्ष्य जानीहि प्रत्यक्षावगमेन भो: //
वाक्यप्रविधिरानंदो'र्थविज्नानमनाविलं //
श्रवणे मनने ध्याने कीर्तने भाषणे स्मृतौ /
प्रयोगे दर्शने ज्नाने विज्नाने'ध्यात्मजीवने /
संस्कृतेन समं नास्ति भाषा लोकेषु त्रिषवपि /
स्वयं परीक्ष्य जानीहि प्रत्यक्षावगमेन भो: //
Subscribe to:
Posts (Atom)