Saturday, August 7, 2010

ध्येयं संस्कृतसप्ताहे !

ध्येयं संस्कृतसप्ताहे संस्कृताध्यापने कथम /
संस्कृतं माध्यमः स्याद्वा स्याद्वान्यतसंस्क्रितेतरम //
-- पथिकः --

Thursday, August 5, 2010

धन्यः संस्कृतसप्ताह: !

" मध्ये पूर्निमयांग सप्तसुदिनान्येतानि भो: श्रावणे
भाद्रे किंचन यत्र वैदिकतरु: संसेव्यते शर्मणे /
गैर्वाणी स्फुरतीह दिव्यमहिमा वाणी मंदाकिनी
राष्ट्रं विश्वमिदं पावितवती श्रेयो'खिलं कुर्वती //

सप्ताहः यथा श्रिये सुरगिरो विश्वे भवेद्व्यापकः
शास्त्रं संस्कृतिमर्म शर्मसरणिमालोक्य लोकः कृती /
भाषाजातिप्रभेदविस्मृतिधिया सत्यम सनत्नम सरन
आकूतिम कुरुतात्स सत्यणे दिव्यं चरन्जीवनम //"
# पथिकः#

Friday, July 23, 2010

आत्मशम्भुस्तुतिः

" सत्यं महाभेषजमिति पंडीचेर्या: श्रीमाता स्मारितवती / सर्वं सत्ये समाहितमिति सनातनी नीतिः / तदभावे'सत्यप्रपंचः / तेन
त्रिविधदु:समुद्भव: / संसारस्य एव रोगः / चिति सत्यप्रतिष्ठायां सुखस्वरूपा सम्विदुदेति / तेन मरणान्तसर्वदु:प्रहाणं
दिव्यजीवनाधिगमश्च / "
--पथिकः

Thursday, July 22, 2010

हेतुं न विद्मो वयम !

" हस्ते मर्ककस्य वृक्षशिरसि स्रोतःसु वा कर्कट-
ग्रावग्राहिकरेषु वाश्वतरपादेष्वागतो'सौ शिला /
विष्णोर्दुर्गतिमेति यत्तदिह किं हेतुर्न विद्मो वयं
कर्कंधूप्रियभिल्लबालवनिता मुक्तां पदा लोठति //"
-- पथिकः

Monday, July 12, 2010

प्रसिद्ध आंग्लकविः मार्क ट्वेन मारीशसमक्षिलक्षीकृत्य यदुदीरितवान तस्यात्र संस्कृतरूपं प्रस्तूयते:

" स्वर्गं ससर्ज भगवान्वत तद्विधातुं
चादावरीरचदसौ किल बिम्बमेकम /
तच्चामरे इति देशविशेष एष-
स्ट्रै()विष्टपं पुरमभूत्प्रतिबिम्बमस्य //"

-
सु मो मिश्र:

Monday, June 7, 2010

वार्णिकं कुरुक्षेत्रं भारतं वा वृत्तं


नव
कल्पितमिदं
वृत्तं सावधानं पश्यन्तु सुधियः --

नाम -
कुरुक्षेत्रं
भारतं वा वार्णिकं छन्दः /

लक्षणं --
कुरुक्षेत्रं त्विन्द्रियेशमूर्त्या(१०,०८) यातामामामाययोग्यम /

उदाहरणं
--
कुरुक्षेत्रे भीमभीमं युद्धं , दर्शं दर्शं पाण्डवानाम
सुरेशं तम भैरवेशं स्थाणुम , श्रीकंठेशं लोकयन्त: /
प्रजाः शान्तिं प्रार्थयन्तो धर्मं , पातं त्वन्ते कौरवानाम
असौ शश्वज्जिष्णु सत्यं धत्ते , योगक्षेमं मानवानाम //

Sunday, May 30, 2010

लोकतन्त्रं कथं सुखम !

" वा देवाः क्षुदमिद्वधं ददु: उताशितमुपगच्छन्ति मृत्यवः /
उतो रयिं पृनतो नोपदस्यति उतापृनन मर्डितारम विन्दते //"
* ऋग्वेद: