Saturday, May 22, 2010

कुरुक्षेत्रवृत्तं भारतवृत्तं वा

किमप्युत्प्रेक्षितं मया नवीनं छन्दो विलोकयन्तु : नाम कुरुक्षेत्रं भारतं वा
लक्षणं :
यस्याश्चतुषु पादेष्वष्टादश, मात्राः सर्वत्र सौम्याः सुललिता: /
तद्वृत्तम कुरुक्षेत्रमिति विज्ना, भारतमिति वापि दिशन्तः सुखिताः //
उदाहणं :
एक एवासि विश्वेश स्वात्मन ! कुरुक्षेत्रे'न्यः कस्त्वामृते मे /
स्थाणुभैरव ! भावितो'हं सपदि,श्रीकृष्णो मे देशिकः सनत्न: //

Friday, May 21, 2010

ब्रह्मा वेद !



श्वा
परपदलेहनो

गर्दभो मतिमान गुणिष्वग्रणी /
राजसदःसु पूज्योपि
तत्प्रारब्ध ब्रह्मा वेद //

Monday, May 17, 2010

श्रुतिस्मृतिद्वयी धर्मः

कालानुगुणतां धत्ते स्मृतिस्त्वपरिवर्तिनी /
श्रुतिः स्याद्यदि को दोषो नूतनस्याश्रये विदां //
सर्वेषां भूयसां वाथ जीवानां हितमादधन /
देशकालपदार्थेषु सम्यक धर्म एव हि //
तातकूप: एवायं तज्जलं जलमेव हि /
मत्वा हृष्यन्ति बहवः साध्यदृष्टिस्तु पंडितः //

Thursday, May 6, 2010

दिनचर्या कथं स्यान्नः ?

"प्रातर्वैदिककर्मतस्तदनु सद्वेदांतसंचिन्तया
पश्चाद्भारतमोक्षधर्मकथया वासिष्ठरामायणात /
सायं भागवतार्थतत्त्वकथया रात्रौ निदिध्यासनात
कालो गच्छतु नः शरीरभरणं प्रारब्धकंठार्पितं //" विद्यारण्यस्वामी

जाग्रत्स्वप्नसुषुप्तिषु तुरीयां सिंचेत / शिवसूत्रम /

Saturday, May 1, 2010

अर्थशौचं परं धर्मः






तदर्थशौचं सुजने पवित्रं धर्म्यं यशस्यं भुवि सौख्यसारं /
प्राणप्रयाणेपि तोषहेतु: शास्त्रं निरस्तं ननु तद्विहीनं //

Friday, April 30, 2010

संस्कृतशिक्षणं नान्यभाषया



अद्य संस्कृतविभागे निष्णात(एम्.फिल.)च्छात्राणामासीत्सम्गोष्ठी यत्र हिंदीभाषया शोधपत्राणि प्रस्तुतानि /

भारते तत्तद्राज्येषु तत्तत्प्रान्तभाषाभिः संस्कृतं चलति,चलप्यचलमिवास्ति /

संस्कृतविद्यार्थी पञ्च संस्कृतवाक्यानि शुद्धं वक्तुमथच पृष्ठां वैकां संस्कृतभाषया लिखितुं नैव प्रभवति /

को वेदानुद्धरिष्यति ?

Friday, April 23, 2010

मुक्ति-विमुक्त्यो: को भेदः ?

//श्री://

मुक्तिर्मुक्तिरिति प्रसन्नहृदया: सद्दर्शनेषवर्थतः
यामाहु: स्थितिमत्र विश्वजगति प्रायो महान्तो धिया /
तामद्य प्रसमीक्ष्य दृष्टिभिदया प्राहुर्महान्तः परे
पूर्णाद्वैतमतेन योगमहसा द्वारं विमुक्ते: सतां //

इच्छा-ज्नान-कृतानि तानि नितरां यस्यां स्थितौ सन्मयी
सा संवितसमवैति नित्यमुशती चानंदमय्या स्वया /
पंचैतानि कृतानि भान्ति विभुनोणुत्वं व्यतीतस्य वै
स्वातन्त्र्यंलु तत्परं सुकृतिन: साधर्म्यलभ्यं महः //

तत्सवितुर्वरम रूपं ज्योतिः परस्य धीमहि यन्नः सत्येन दीपयेत //

सुरेन्द्रः / /