Friday, July 23, 2010

आत्मशम्भुस्तुतिः

" सत्यं महाभेषजमिति पंडीचेर्या: श्रीमाता स्मारितवती / सर्वं सत्ये समाहितमिति सनातनी नीतिः / तदभावे'सत्यप्रपंचः / तेन
त्रिविधदु:समुद्भव: / संसारस्य एव रोगः / चिति सत्यप्रतिष्ठायां सुखस्वरूपा सम्विदुदेति / तेन मरणान्तसर्वदु:प्रहाणं
दिव्यजीवनाधिगमश्च / "
--पथिकः

Thursday, July 22, 2010

हेतुं न विद्मो वयम !

" हस्ते मर्ककस्य वृक्षशिरसि स्रोतःसु वा कर्कट-
ग्रावग्राहिकरेषु वाश्वतरपादेष्वागतो'सौ शिला /
विष्णोर्दुर्गतिमेति यत्तदिह किं हेतुर्न विद्मो वयं
कर्कंधूप्रियभिल्लबालवनिता मुक्तां पदा लोठति //"
-- पथिकः

Monday, July 12, 2010

प्रसिद्ध आंग्लकविः मार्क ट्वेन मारीशसमक्षिलक्षीकृत्य यदुदीरितवान तस्यात्र संस्कृतरूपं प्रस्तूयते:

" स्वर्गं ससर्ज भगवान्वत तद्विधातुं
चादावरीरचदसौ किल बिम्बमेकम /
तच्चामरे इति देशविशेष एष-
स्ट्रै()विष्टपं पुरमभूत्प्रतिबिम्बमस्य //"

-
सु मो मिश्र:

Monday, June 7, 2010

वार्णिकं कुरुक्षेत्रं भारतं वा वृत्तं


नव
कल्पितमिदं
वृत्तं सावधानं पश्यन्तु सुधियः --

नाम -
कुरुक्षेत्रं
भारतं वा वार्णिकं छन्दः /

लक्षणं --
कुरुक्षेत्रं त्विन्द्रियेशमूर्त्या(१०,०८) यातामामामाययोग्यम /

उदाहरणं
--
कुरुक्षेत्रे भीमभीमं युद्धं , दर्शं दर्शं पाण्डवानाम
सुरेशं तम भैरवेशं स्थाणुम , श्रीकंठेशं लोकयन्त: /
प्रजाः शान्तिं प्रार्थयन्तो धर्मं , पातं त्वन्ते कौरवानाम
असौ शश्वज्जिष्णु सत्यं धत्ते , योगक्षेमं मानवानाम //

Sunday, May 30, 2010

लोकतन्त्रं कथं सुखम !

" वा देवाः क्षुदमिद्वधं ददु: उताशितमुपगच्छन्ति मृत्यवः /
उतो रयिं पृनतो नोपदस्यति उतापृनन मर्डितारम विन्दते //"
* ऋग्वेद:

Saturday, May 22, 2010

कुरुक्षेत्रवृत्तं भारतवृत्तं वा

किमप्युत्प्रेक्षितं मया नवीनं छन्दो विलोकयन्तु : नाम कुरुक्षेत्रं भारतं वा
लक्षणं :
यस्याश्चतुषु पादेष्वष्टादश, मात्राः सर्वत्र सौम्याः सुललिता: /
तद्वृत्तम कुरुक्षेत्रमिति विज्ना, भारतमिति वापि दिशन्तः सुखिताः //
उदाहणं :
एक एवासि विश्वेश स्वात्मन ! कुरुक्षेत्रे'न्यः कस्त्वामृते मे /
स्थाणुभैरव ! भावितो'हं सपदि,श्रीकृष्णो मे देशिकः सनत्न: //

Friday, May 21, 2010

ब्रह्मा वेद !



श्वा
परपदलेहनो

गर्दभो मतिमान गुणिष्वग्रणी /
राजसदःसु पूज्योपि
तत्प्रारब्ध ब्रह्मा वेद //