//shriih//
Ayi maanyavaraa budhaa budhaih kathita esha padaartha iha tridhaa,
sphutati tv artha ito khalu nirbharam sakala-varnagate pada-vaakyayoh.1.
pada-sphotam apekshyaa 'sya varna-sphotasya kaa kathaa,
vaakya-sphotah sa vai saarthah pada-sphoto nirarthakah.2.
tathaa mahaa-vaakyamaye sphotah kashcana sidhyati,
yatsattve svaartha-haanih syaad vaakya-sphotasya pashyatah.3.
mahaa-mahattare 'thaa 'pi mahattama iti sthite,
vaakyoccaye tathaabhyeti mukhyah sa gaunataam shanaih.4.
traikaalikaakhilodgiirna-vaakyoccayasya kashcana,
vishvaruupa-viraat-sphotah syaad yah svaarthii na cetare.5.
evam daridrasya sadalpa-jiivino vaakyam katham syaan nijam artham arhet,
sphotam vinaa 'pekshi-dhiyam rite tad vastu svatantram pramitam katham syaat?.6.
vaakya-maatre 'rtha-sambhuutim icchan sva-samayam katham,
sva-virodha-mahaadosham yaksha-prashno hared harih ?.7.
tasmaan mahaavaakyam adhi yathaa vaakyam tad arthavat,
tathaa padam tathaa varno varnaavayava-santatih.8.
arthavattvam samastasya na nirarthakam ishyate,
shabda-muurter mahaa-sthaanoh saphalam sakalam tanuh.9.
paramaanuun anaadritya tanmuulyam nyakcikiirshataam,
samavaayena tat-punjaih samsrijet katham iishvarah.10.
tathaa varnaartham aadaaya vaakyaartha-racanaa mataa,
tathya-pramaana-tarkais tat satyam pashyantu suurayah.11.
kriyaavarjam padam api vaakyam bhavati lokatah,
svaartha-siddheh katham vaakye tat punah syaan nirarthakam.12.
sphote saty api nairarthyam varnasyeti vaco hatam,
sva-virodhena kim naa 'sau sphotah svaarthaabhivyanjakah?.13.
kim vaa 'ntargadukena caanritu-phala-sphotena tacc aadimaih,
dhaureyair vidushaam naviina-saranii-sambhraanta-shaastraarthibhih;
maryaadaam nanu dhatta laaghava-kalaa-nirvritta-putrotsavaah,
vaakyaarthe shruti-loka-sammata-vidhim samsargajaam saadaram.14.
pada-vaakya-pramaanajnair ye samaadhaya iikshitaah,
pada-vaakya-pramaanajnais te vikalpayitum kshamaah.15.
sampradaayo nija iti na khanda-mandanaa dvijaah,
sva-sampradaaye 'bhinavam vastu-satyena tanvate.16.
vidushaam vashamvadah,
Surendramohan Mishra
Kurukshetram
Sunday, February 14, 2010
Saturday, February 13, 2010
kim varneshv artha-samshrayah ?
//shriih//
"pade varnaa na vidyante vaakyeshv avayavaa iva /
vaakyaat padaanaam atyantam praviveko na kashcana //"
iti praaha harih vaakyapadiiye padashaastravit,
tatra pravartate cintaa kim varnaa hi nirarthakaah.
akhanda-vaakyam puurnaathakaram naastyatra samshayah,
param sati mahaavaakye vaakyam amsham vagaahate.
evam padam saartham iti prapadyante padaanugaah,
sup-tinanta-krit-taddhitaanteshu samaasakeshv api.
varnaa maatram kim vikalaa arthena ghatakaa vata,
kevalam iti ced bruumas tatra tan nopapadyate.
katham ta eva ghatakaah padasya netare punah,
sarva-varneshu kim saadhu sarva-pada-nibandhanam ?
vaikharyaam yad yad aayaatam aksharam varnasantatih,
kaarya-kaarana-bhaavo 'tra vartate vidushaam mate.
aaropitaa na te varnaa yatheshtam vaktrinaa citaah,
vinaa tarkam yogyataan cettham katham nu sambhavet.
anaadi-vaasanaa cet saa varna-cayana-kaushale,
kathyetaa 'smadajnaanam tu tena maatram prasidhyati.
etat tat paramam guhyam na paanini-pradarshitam,
tathaa yathaa paraa vaanii na tatra pratipaaditaa.
harir vadann atho naiva sphutam tad vaktum icchati,
tathaa bhaati loka-vyutpaadanaayaa 'lam hi shaasanam.
param tantre tatra tatra sanketah sa sphutaasphutah,
vyanakti vastu yad varno 'py arthavaan na nirarthakah.
vaagarthayor ayam bandho nitya iti pramaanataam,
anyathaa katham aayaayaat vaaco 'rtho sambhavah kila.
arthasya vaag vai vibhavah shivo 'rtho vaak tatas tataa,
vaak-khandenaartha-khandasyaa bhisambandhah katham nahi.
kvacit paaninih pratyeti praatishaakhyakaraah kvacit,
kvacid ekaaksharaah shabdaah kvacil loke vacahsthitih.
kvacin mantreshu biijeshu prativarnam sad-arthataa,
sanketayati saamarthyam varnaanaam atha tat prithak.
varno 'vayavato py arthii vinaa 'vayava-saarthataam,
saartho 'vayavavaan kena kena vaa vinigamyataa.
vaco'vayava-samsprishtash caarthavayava-sambhavah,
saakshaad anukto 'pi naye padavidbhir urikritah.
prasangatas tarkatash caa 'rthaapattyaa ca darshanaat,
loke shaastre ca bahudhaa kim punah sthita-cintanaat ?
tasmaat :
pade varnaa nu vidyante varneshv avayavaa api,
mahaavaakye ca vaakyaani sarvatraartha-samarthataa.
so 'rthah purna ity apekshaa maanase yaa svabhaavatah,
yathaa raamaayane sapta-kaandaantam saa pratiikshate.
tenaa 'pi neha santosho bubhutsaayaa budho yatah,
shramam tiikaashu kurute purnaartham labhataad iti.
pravivekas tato vaakye ghatakaanaam iti sthitam,
vaakyopapattaav arthasya bhuuyaat kincit samanjanam.
param vaakyaad adhah kashcin naartha iti hariipsitam,
naa'bhidhaa-maatra-hridyam tat suukshmam vidvaans tad iikshataam !
saprashraya-vinayam,
surendramohanamishrah.
"pade varnaa na vidyante vaakyeshv avayavaa iva /
vaakyaat padaanaam atyantam praviveko na kashcana //"
iti praaha harih vaakyapadiiye padashaastravit,
tatra pravartate cintaa kim varnaa hi nirarthakaah.
akhanda-vaakyam puurnaathakaram naastyatra samshayah,
param sati mahaavaakye vaakyam amsham vagaahate.
evam padam saartham iti prapadyante padaanugaah,
sup-tinanta-krit-taddhitaanteshu samaasakeshv api.
varnaa maatram kim vikalaa arthena ghatakaa vata,
kevalam iti ced bruumas tatra tan nopapadyate.
katham ta eva ghatakaah padasya netare punah,
sarva-varneshu kim saadhu sarva-pada-nibandhanam ?
vaikharyaam yad yad aayaatam aksharam varnasantatih,
kaarya-kaarana-bhaavo 'tra vartate vidushaam mate.
aaropitaa na te varnaa yatheshtam vaktrinaa citaah,
vinaa tarkam yogyataan cettham katham nu sambhavet.
anaadi-vaasanaa cet saa varna-cayana-kaushale,
kathyetaa 'smadajnaanam tu tena maatram prasidhyati.
etat tat paramam guhyam na paanini-pradarshitam,
tathaa yathaa paraa vaanii na tatra pratipaaditaa.
harir vadann atho naiva sphutam tad vaktum icchati,
tathaa bhaati loka-vyutpaadanaayaa 'lam hi shaasanam.
param tantre tatra tatra sanketah sa sphutaasphutah,
vyanakti vastu yad varno 'py arthavaan na nirarthakah.
vaagarthayor ayam bandho nitya iti pramaanataam,
anyathaa katham aayaayaat vaaco 'rtho sambhavah kila.
arthasya vaag vai vibhavah shivo 'rtho vaak tatas tataa,
vaak-khandenaartha-khandasyaa bhisambandhah katham nahi.
kvacit paaninih pratyeti praatishaakhyakaraah kvacit,
kvacid ekaaksharaah shabdaah kvacil loke vacahsthitih.
kvacin mantreshu biijeshu prativarnam sad-arthataa,
sanketayati saamarthyam varnaanaam atha tat prithak.
varno 'vayavato py arthii vinaa 'vayava-saarthataam,
saartho 'vayavavaan kena kena vaa vinigamyataa.
vaco'vayava-samsprishtash caarthavayava-sambhavah,
saakshaad anukto 'pi naye padavidbhir urikritah.
prasangatas tarkatash caa 'rthaapattyaa ca darshanaat,
loke shaastre ca bahudhaa kim punah sthita-cintanaat ?
tasmaat :
pade varnaa nu vidyante varneshv avayavaa api,
mahaavaakye ca vaakyaani sarvatraartha-samarthataa.
so 'rthah purna ity apekshaa maanase yaa svabhaavatah,
yathaa raamaayane sapta-kaandaantam saa pratiikshate.
tenaa 'pi neha santosho bubhutsaayaa budho yatah,
shramam tiikaashu kurute purnaartham labhataad iti.
pravivekas tato vaakye ghatakaanaam iti sthitam,
vaakyopapattaav arthasya bhuuyaat kincit samanjanam.
param vaakyaad adhah kashcin naartha iti hariipsitam,
naa'bhidhaa-maatra-hridyam tat suukshmam vidvaans tad iikshataam !
saprashraya-vinayam,
surendramohanamishrah.
Tuesday, February 9, 2010
ko bhedah shivayoh punah !
//shriih//
ashtamuurtim shivam bruute kaalidaaso mahaakavih,
pancaasyam praahur itare matam paashupatam shritaah.
ko bhedas tv etayor madhye 'bhedo vaa balavaan iha,
maarga-bhedah sa caa 'sty eva tattvabhaavam vada prabho.
saadarapranayam
surendrah
ashtamuurtim shivam bruute kaalidaaso mahaakavih,
pancaasyam praahur itare matam paashupatam shritaah.
ko bhedas tv etayor madhye 'bhedo vaa balavaan iha,
maarga-bhedah sa caa 'sty eva tattvabhaavam vada prabho.
saadarapranayam
surendrah
Saturday, January 23, 2010
lokavyutpaadanaayaa 'lam shaastram !
shamsanaac chaasanaac caiva shaastram aahur vipashcitah,
tad veda-lokobhayajam dvividha-karma-deshakrit.
yeshaam
tad veda-lokobhayajam dvividha-karma-deshakrit.
yeshaam
Thursday, January 21, 2010
vikalpaah shabdayonayah
ayi darshana-sanmitra vakshye kincid vivicyataam,
shabdaatmakaa vikalpaa vaa vikalpaa vaa tadaatmakaah.
vikalpa-shabdayor madhye svarupe bheda eva vaa,
bhedaabhedo 'dvaitam ity abheda evaa 'tha kevalam.
cic-citta-jnaana-vaakyeshu sambandhah sa ka ucyate,
kadamba-pushpa-samkaasha-sammitam kin catushtayam.
satkaaryavaada iti vaa 'satkaaryavaada ityapi,
tadvaa 'nirvacaniyatvam avagaahya vyavasthitam.
vikalpa-yonayah shabdaa vikalpaah shabda-yonayah,
vadann ittham guru-guruh sammanyeta tathaa na vaa.
vikalpa-kalpanaa-madhye kumaarilasya bauddhatah,
ko bheda iti vaktavye kaccic chabdo vikalpa it,
tad vicaaryam sa vai shabdo bhinna-darshana-kaaranam,
drishti-bhedaad atho shabdo bhinnaartham pratipitsati.
vaacya-vaacaka-sambandho naanaa-kotir vagaahate,
asti-naastity api matim sarvathaa pratipadyate.
paramaarthah sa kim tatra vyavahaarashca kidrishah,
vyavahaaro 'tha paramah kanaada-gautamau yathaa ?
saprashraya-bahumaanam,
Surendrah.
shabdaatmakaa vikalpaa vaa vikalpaa vaa tadaatmakaah.
vikalpa-shabdayor madhye svarupe bheda eva vaa,
bhedaabhedo 'dvaitam ity abheda evaa 'tha kevalam.
cic-citta-jnaana-vaakyeshu sambandhah sa ka ucyate,
kadamba-pushpa-samkaasha-sammitam kin catushtayam.
satkaaryavaada iti vaa 'satkaaryavaada ityapi,
tadvaa 'nirvacaniyatvam avagaahya vyavasthitam.
vikalpa-yonayah shabdaa vikalpaah shabda-yonayah,
vadann ittham guru-guruh sammanyeta tathaa na vaa.
vikalpa-kalpanaa-madhye kumaarilasya bauddhatah,
ko bheda iti vaktavye kaccic chabdo vikalpa it,
tad vicaaryam sa vai shabdo bhinna-darshana-kaaranam,
drishti-bhedaad atho shabdo bhinnaartham pratipitsati.
vaacya-vaacaka-sambandho naanaa-kotir vagaahate,
asti-naastity api matim sarvathaa pratipadyate.
paramaarthah sa kim tatra vyavahaarashca kidrishah,
vyavahaaro 'tha paramah kanaada-gautamau yathaa ?
saprashraya-bahumaanam,
Surendrah.
Tuesday, January 19, 2010
vaag eva vishvaa bhuvanaani jajne
//shrih//
ayi priyaatman ! kim u vaktum ihe svaartham katham vaany atha saa carishnuh,
vaagyogavid dushyati naapashabdaih satyam tad uktam phaninaa ca curnau.
shabdaapashabdeshu viviktakeshu shabdah sa ko 'sau ka u tattv ashabdah,
sa praakrito vaatha nu samskrito 'sau manishibhis tatra dhrito hi tarkah.
sarvaasu bhaashaashv api sa svabhaavah shabdaapashabdavyavahaarabuddhih,
saa vaak tu yaa prakritir vai puraani shabdaarthabandhah sa sanatna eva.
arthaatmaa yatra vai vaak saa yenaartho jaayate tatah.
pashyantyaadi-prabhedena paraavaak trividhaa hi saa.
paraayaam naasti bhedo'sau svarupaat kevalaadvayam,
bhede'pyabhedah pashyantyaam madhyamaayaam tu bheda it.
param bhede 'py anaabhaasah svamaatrapratigocarah,
vaikharyaam vata saa jneyaa parashravanacaarini.
vaikharim madhyamaayaam tu tat pashyantyaan ca taam punah,
paraayaam praapayan yogi vaacam artham samashnute.
somaanandah shivadrishtau gupto'bhinava ishvarah,
vimarshinyaam vivritau tat sarvam sphutam avarnayat.
vaani sarvatra samvishtaa saiva samkalpakam manah,
niyunkte karmani devi divyadivyatayaa punah.
sattva-rajas-tamo-rupa-jagad yena prajaayate,
vartate vrittinirvahaat kshiyate ca punah punah.
tat tattvam vata vaaktattvam yad rishih pratipitsati,
tadamshaa vayam eveha vaanmaatrakritalambanaah.
varivartaamahe satyaasatyavartmasu yadyathaa,
vyashti-samashti-vishvaatmaa tena vaaco hi jajnire ! om.
saprashrayabahumaanam
surendramohanamishrah
ayi priyaatman ! kim u vaktum ihe svaartham katham vaany atha saa carishnuh,
vaagyogavid dushyati naapashabdaih satyam tad uktam phaninaa ca curnau.
shabdaapashabdeshu viviktakeshu shabdah sa ko 'sau ka u tattv ashabdah,
sa praakrito vaatha nu samskrito 'sau manishibhis tatra dhrito hi tarkah.
sarvaasu bhaashaashv api sa svabhaavah shabdaapashabdavyavahaarabuddhih,
saa vaak tu yaa prakritir vai puraani shabdaarthabandhah sa sanatna eva.
arthaatmaa yatra vai vaak saa yenaartho jaayate tatah.
pashyantyaadi-prabhedena paraavaak trividhaa hi saa.
paraayaam naasti bhedo'sau svarupaat kevalaadvayam,
bhede'pyabhedah pashyantyaam madhyamaayaam tu bheda it.
param bhede 'py anaabhaasah svamaatrapratigocarah,
vaikharyaam vata saa jneyaa parashravanacaarini.
vaikharim madhyamaayaam tu tat pashyantyaan ca taam punah,
paraayaam praapayan yogi vaacam artham samashnute.
somaanandah shivadrishtau gupto'bhinava ishvarah,
vimarshinyaam vivritau tat sarvam sphutam avarnayat.
vaani sarvatra samvishtaa saiva samkalpakam manah,
niyunkte karmani devi divyadivyatayaa punah.
sattva-rajas-tamo-rupa-jagad yena prajaayate,
vartate vrittinirvahaat kshiyate ca punah punah.
tat tattvam vata vaaktattvam yad rishih pratipitsati,
tadamshaa vayam eveha vaanmaatrakritalambanaah.
varivartaamahe satyaasatyavartmasu yadyathaa,
vyashti-samashti-vishvaatmaa tena vaaco hi jajnire ! om.
saprashrayabahumaanam
surendramohanamishrah
Subscribe to:
Posts (Atom)